SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः | परिच्छेदः ॥३१२॥ प्राप्तगतेभ्यो द्रव्येभ्यस्तेषामप्रापणिवरम् । तद्र्वाधाचनं यत्तत् , कर्मापि कुरुते न यत् ॥ ५॥ न च मे वेश्मनि द्रव्यं, येन स्याद्भोजनादिकम् । कुटुम्बे च लघुः साथैः, का गतिधिग् दरिद्रताम् ॥ ६॥ किश्चात्र भूरि स्वजने विनार्थः स्युः पराभवाः । यामो देशान्तरं किश्चिद्धयात्वैवं प्रचचाल सः ॥ ७ ॥ मार्गोचितपाथेयस्य, सकुटुम्बस्य गच्छतः । अध्वन्यल्पजनस्तस्य, सार्थः कश्चिदथामिलत ॥८॥ अथान्यदा द्विप्रहरे, दिने सार्थेन तेन च । सरस्यां भोजनायोपक्रान्ते कोप्यब्रवीदिदम ॥४॥ भो । भोश्चापः शुभः सोऽयमिदं च दृश्यते शुभम् । उद्यानादेति यप्साधुर्भिक्षार्थ कुत्रचिवजन ॥१०॥ अथायाते मुनी धन्यम्मन्यास्ते सार्थिनो जनाः । उत्थायोत्थाय नत्वाऽस्म, भिक्षा स्वस्वेच्छया ददुः ॥११॥ सुन्दरः सोपि मिथ्यागप्येषामुपरोधतः । विनापि भावनां किश्चिददौ भिक्षा तपस्विने ॥ १२॥ साधौ गतेऽथ ते सर्वे, भुक्त्वा स्वस्थानमभ्यगुः । सकुटुम्बः सुन्दरस्तु, नगरान्तरमागमत् ।। १३ ॥ अथ तत्र गतस्याऽस्याऽपरिचितोऽप्यभूज्जनः । सौदर्य इव किं वा नो, भवेदानप्रभावतः ॥१४॥ तेनाथ मण्डिते हट्टे, वणिजामापणाः परे । व्यवहारैः सञ्चुकुचुः, पद्मानीव विधुदये ॥ १५॥ अन्येद्यापणाद्गेहं, सुन्दरस्यागतस्य तु । हिमैवल्लीव विच्छाया, यशोमती घचीकथत् ॥ १६ ॥ श्रेष्ठिन् ! येन क्रमायातभक्तेनेव पदातिना । नाध्वन्यमोचि त्वत्पाव, यश्च प्राणसमो मम ॥ १७ ॥ कृतज्ञो मौक्तिको नाम, श्वानः पञ्चत्वमाप सः । तदद्य युज्यते नात्तु, पुत्रत्वेन मतो हि सः॥१८॥ कामकेतुकथान्तर्गता उपरोधदाने सुन्दरकथा। ॥३१२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy