SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥ २४ ॥ , ततश्चलत राज्ये स्वे, स्त्रीसङ्ग मुञ्चत द्रुतम् । एकान्तस्त्रीसमासक्तिन पाणां व्यसनं महत् ॥ २८९ ॥ इत्युक्तस्तेन राजाऽसौ प्रबुद्धः स्वकुलं स्मरन् । सर्वाङ्गसुन्दरीं प्राह, यास्यामः स्थानमात्मनः ॥ २८२ ॥ समायातो यतो भ्राता ममायं प्राणवल्लभः । हस्तिनामिव राज्ञां च, वृद्धाज्ञा कुशायते ॥ २८३ ॥ ज्ञात्वेति निश्चयं राज्ञः प्राह सर्वाङ्गसुन्दरी । परायत्ताः स्त्रियो नैव, नरास्तत्किमहं ब्रुवे १ ॥ २८४ ॥ यदि यास्यथ तद् यात, न चैवं कापि मे क्षतिः । ममेदं हि मनो येन, युष्माभिः सममेष्यति ।। २८५ ॥ किञ्चात्मीयापराधं ते, कथयाम्यधुना विभो ! । मयैव हस्तिरूपेण कृतमेतन्महीपते ! ॥ २८६ ॥ स्वदनुरागिणी हत्तु त्वामनीशा ततश्च ते । अहार्ष भ्रातरं त्वं तु दुःखेनास्य हृतः खलु ॥ २८७ ॥ अपराधेनाऽप्येतेन, स्मरणीया पुनस्त्वया । व्यन्तरान्वयसम्भूताऽस्म्यहं सर्वाङ्गसुन्दरी ॥ २८८ ॥ सप्रश्रयमुदित्वैतत्ततः सर्वाङ्गसुन्दरी । ताभ्यां सह नृपं नीत्वाऽमुञ्चत्तत्सरसो बहिः ॥ २८६ ॥ अकस्माच्च समायान्तं, समित्रं वीक्ष्य भूपतिम् । सम्मुखं सैनिकाः सर्वे, दधावुर्विहिताशिषः ॥ २६० ॥ कृतप्रणामानेतांश्थ, सम्भाष्य वचनामृतैः । तापसानामिवैतेषां तत्रावासेषु जग्मिवान् ॥ २६१ ॥ विश्रान्तं च नृपं प्रोचुस्ते यत्त्वद्रहिता वयम् । अस्थामाऽत्रैव पूर्लोकस्याशक्ता आस्यदर्शने ॥ २६२ ॥ अथायातं नृपं ज्ञात्वा सुमतिः सचिवस्ततः । सनाथः पौरलोकेन, राज्ञः सम्मुखमाययौ ॥ २९३ ॥ कृताष्टाङ्गनमस्कारानू, सचिवानात्मवल्लभान् । राजकं पूर्जनं राजा, यथौचित्यमभाषत ॥ २६४ ॥ प्रथमः परिच्छेदः सच्चेऽजा पुत्रकथा ॥ २४ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy