SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् सत्त्वेऽजापुत्रकथा कौतकाद्वीक्ष्य तं व्याघ्र, नरग्रस्तं ततश्च सा । स्वामिन्य दर्शयाम्येतदिति तं द्रागुदक्षिपत् ॥ २६॥ स्वशक्त्यानीय मुक्त्वा तं, सर्वाङ्गसुन्दरीपुरः । देवि ! पश्येदमाश्चर्य, हृष्टाऽवादीच्च तामियम् ॥ २६॥ अथासौ दर्जयो राजा, पूर्व तत्र कृतस्थितिः । सर्वाङ्गसुन्दरीप्राणनाथोऽपश्यत्तदद्भुतम् ॥ २६९॥ ततोऽसावुन्मनीभूय, भूयो भूयो विलोक्य तम् । सस्मार कथितं कर्णे, तदा तद्देवतावचः॥ २७॥ षण्मासानन्तरं मित्रमेवंरूपव्यवस्थितम् । द्रक्ष्यसि त्वमित्यद्याहमस्माषमस्य दर्शनात् ॥ २७१॥ स्मृत्वा दिव्यौषधी तां च, घृष्टाऽभ्यषिञ्चदात्मना । व्याघ्ररूपधरं मित्रं, ततश्च तत्प्रभावतः ॥ २७२ ॥ निःससार नरीभूय, पुरुषास्यादजासुतः । मकरोऽभूत पुमानेव, द्वावप्येतौ च जीवितौ ॥ २७३ ॥ वीज्यमानः स्वयं राज्ञा, स्वस्थीभूतश्च किश्चन । अजासूः प्रेक्ष्य राजानमुत्तस्थौ विगतश्रमः॥ २७४ ॥ प्रमोदाथणि मुश्चन्तावजासूदुर्जयो मिथः। आलिङ्गय गाढमेकस्मिन्नासनेऽथ न्यषीदताम् ॥ २७५ ॥ हृष्टो राजा स्ववृत्तान्तमजासूनोरचीकथत् । हर्षविस्मयवान् सोऽपि, स्ववृत्तं भूभुजे पुनः ॥ २७६ ॥ अजाम्ररात्मभूपालदुःखाग्निभ्यां ज्वलद्वपुः । निर्वाप्यामृतकुल्याभिन पवाग्भिस्ततोऽवदत् ।। २७७ ।। मित्र ! त्वं मत्कृते प्राणानत्याक्षीस्तत्र वच्मि किम् । परोपकारकारित्वे, यतस्त्वमसि लम्पटः ॥ २७८ ॥ पुरों प्रति चल क्ष्माप !, गत्वा तत्र स्वदर्शनात् । निर्वापय निजं लोकं, प्रजाः स्वा देव ! पालय ॥ २७६ ॥ त्वया विना मया दृष्टो, लोकस्ते शोकवान् रुदन् । विना हि पितरं स्वामिन् !, बालकानां कियत्सुखम् ।।२८०। ॥२३॥ ॥२३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy