SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः सत्त्वेऽजापुत्रकथा व्यन्तरेशस्ततो रूपपरावर्तनकारिकाम् । प्रसादाद् गुटिकां दत्त्वा, तमानैषीत्सरस्तटम् ।। २५३ ॥ अजापुत्रोऽपि वीक्ष्य स्वं, तीरे तत्सरसः क्षणात् । गत्वा पश्यामि तं भूपमिति हर्षाच्चचाल सः॥ २५४ ॥ आरुरोह सरःपाली, यावत्तावन्नराः कति । स्वागतं स्वागतमिति, वाचोऽधावनमुं प्रति ॥ २५५ ॥ उपेत्य तं नमस्कृत्य, पप्रच्छुस्ते व भूपतिः १ । अजासूः प्राह सम्भ्रान्तो, नाहं जानामि भूपतिम् ॥ २५६ ॥ अथाकुलतराःप्रोचुस्ते यत्त्वां हस्तिना हृतम् । ददौ मोचयितुं झम्पा, सरस्यनुपदं नृपः॥ २५७॥ ततःप्रभृति शोकात्तः, पौरलोकोऽस्ति भीतिमान् । विना नासां मुखमिवाश्रीका पूश्च नृपं विना ॥ २५८ ॥ इति प्राणच्छिदो वाचः श्रुत्वा तेषामजासुतः । वज्राहत इवात्यथेमिति चेतस्यधारयत् ।। २५६ ।। निश्चितं व्यन्तरः कोऽपि, तं जहार महीपतिम् । मम प्राणकृते भूपो, हहाऽगात्कीदृशीं दशाम् ? ॥ २६० ।। तद्गत्वा व्यन्तरेशं तमालोक्य क्वापि भूपतिम् । अत्रानयामीत्यालोच्य, पुनझम्पां सरस्यदात् ॥ २६१ ॥ विना व्यन्तरसान्निध्यान्मजन्तं तत्र वारिणि । अगिलन्मकरः कोपि, कटीं यावदजासुतम् ॥ २६२॥ ततस्तन्जलमाहात्म्यादजापुत्रः क्षणादपि । व्याघ्रीभूतो मकरेण, न ग्रस्तः सकलोऽप्यतः ॥ २६३ ॥ अथाम्बुस्विनग्रन्थिस्थचूर्णस्यान्तःप्रवेशनात् । भावितस्तद्रसेनाशु, बभूव मकरो नरः ॥ २६४ ॥ ग्रसित न न वा मोक्तं, शक्तस्तं मकरो नरः । निश्चेष्टः स तथाभूतो, लग्नस्तीरे कमात्ततः ॥ २६५ ॥ दुतश्च क्रीडयित्वैका, निवृत्ताऽथ भुवस्तलात् । सर्वाङ्गसुन्दरीदासी, तमद्राक्षीत तथास्थितम् ॥ २६६ ॥ ॥२२॥ २२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy