SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥३०६॥ दाने कामकेतुकथा। निरीक्ष्यमाणा भूयोऽपि, बभ्राम परितो नगम् । तच्चैत्यमार्ग नापश्यद्वासरैः पञ्चपैरपि ॥ ८३ ॥ सा न भुङ्क्ते न वा शेते, स्वामिपूजावियोगभाक् । किन्त्वात्मानं निनिन्दोच्चैरुदिताशुभकर्मकम् ॥ ८४॥ आत्मा मे हतकः प्राप, वियोगं पितृमातृभिः । तदुःखं विस्मृतमभूदादिनाथस्य दर्शनात् ॥८५॥ अपुण्यात्तदपीदानी, दूरेऽभूत्स्वामिदर्शनम् । दुष्प्रापं न मया प्राप्यं, सत्पुण्यं स्वामिपूजनात् ॥८६॥ इत्यात्मगर्हाग्रहिला, महिला सा ददर्श च । विद्याधरविमानानि, पृथ्वीमवतरन्त्यथ ।। ८७॥ ततस्तां दिशमुद्दिश्य, सा ययौ त्वरितक्रमा । ददर्श ज्ञानिनं तत्र, विद्याधरनमस्कृतम् ॥ ८८॥ तं मुनि वीक्ष्य सा हृष्टा, प्रणनाम शुभाशया । पीयूषवर्षिणीं तस्य, देशनामशृणोदिति ॥ ८ ॥ गन्धचूर्ण प्रभोमूनि, क्षिपता श्रीर्वशीभवेत् । धृपधूमं प्रभोः कत्तु दुष्कर्मेदृग् गलत्यहो ! ॥१०॥ ढौक्यन्ते स्वामिनोऽखण्डाक्षता, स्वात्माऽक्षतो भवेत् । पूज्यते कुसुमैः स्वामी, कर्ता च ख्यातिराप्यते ॥११॥ जिनाग्रे क्रियते दीपो, मूलात्कत्त स्तमो व्रजेत् । कृते जिनस्य नैवेद्य, कर्ताऽऽहारसुखं भजेत् ॥ १२॥ पुरोऽहंतः फले दत्ते, कर्त्ता स्याद्बोधिवीजभाक् । जिनस्य ढोकिते नीरे, कत्त स्तृष्णा प्रयात्यहो!॥ १३ ॥ एवमष्टविधा पूजा, यः कुर्यादर्हतां सदा। कर्माण्यष्टापि तस्याशु, विलीयन्ते न संशयः॥१४॥ इतश्च स मृगोऽप्येना, वीक्षमाणोऽभितो नगम् । देवादागाद्विरौ तत्र, यत्रास्ति तत्प्रियाथ सा ॥६५॥ आयान्तं वीक्ष्य सा मुग्धा, किश्चिन्ममत्वभावतः । कथमत्रागतोऽसि त्वमितिवागालिलिङ्ग तम् ॥ १६ ॥ ॥३०६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy