SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदा दाने ॥३०॥ कामकेतुकथा। कामकेतुरभूदोतुरूपस्तच्छब्दकृभृशम् । ततश्चैतन्यवानादत्तुर्यग्रन्थिस्थशम्बलम् ॥ ४१॥ भूयः स्वरूपभृज्जज्ञे, पुनः पञ्चमशम्बले । भक्षिते सोऽभवत्सिहस्ततः षष्ठौपधेऽथ सः॥४२॥ जातः स्वरूपतः शीघ्रमेवं च रसवानसौ । अनवेक्ष्यायति मूढो, लिलेह सप्तमौषधम् ॥ ४३ ॥ बभूव च मृगो रम्यस्ततोऽसौ पूर्ववद्वयधात् । सर्वोषधानामास्वाद, स्वरूपप्रतिपित्सया ॥४४॥ नाभूत स्वरूपमृत्तस्य, निवर्तनौषधं विना । दुःखेनोत्फालवान् व्योमोत्पपाताधः पपात च ॥ ४५ ॥ चिन्तयामास चित्ते स्वे, मृगो देवहतः स तु । धिग धिग कर्मपरीणामः, संवृत्तः कीदृगत्र मे ॥४६॥ मद्दुष्कर्मप्रभावेण, नवोढा सा गरुत्मता । कुत्रापि हृत्वा नीतैव, किं जीवति ? मृताऽथ वा १ ॥४७॥ तस्याः प्रवृत्तिमानेतु, चलिते मयि मत्सरात् । चन्द्रकान्ता कुलीनापि, कूटमौषधजं व्यधात् ॥ ४८ ।। मानुषत्वादहं भ्रष्टो, दुष्टकर्मा करोमि किम् ? । पशुत्वात् पशुमृत्युमें, दत्तो दैवेन कुप्यता ॥ ४६ ।। यतःअस्ति बुद्धिः परेषां हि, कोपव्यावर्त्तने कचित् । शक्रोऽपि कुपितं कर्म, नैव सान्त्वयितुपटुः॥५०॥ इति चिन्तातुरो यावदास्ते स स्तम्भितो नु किम् ? । तावदयाधः कृताबाधो, विव्याधागत्य तं शरैः॥५१॥ लग्नात् प्रहाराद्वयथितोऽप्यातङ्कजनितत्वरः । स काश्चिद्दिशमुद्दिश्य, ननाश फालवान् मृगः ॥ ५२ ॥ ययौ च पर्वते क्वापि, भ्रान्तदृक् खिनमानसः । पपौ च स पयो नादत् , क्षुधितोऽपि तृणानि तु ॥ ५३॥ इतश्च काष्ठताक्ष्योऽसौ, निम्नेन नभसा व्रजन् । अध्र लिहमहाकूटे, तस्मिन्नेव नगे क्वचित् ॥ ५४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy