SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ I चन्द्रप्रभस्वामि द्वितीयः | परिच्छेदः चरित्रम् ॥२६२॥ विनये विनीतकथा। K अस्मत्स्वामिपितवैष, कथमेवंविधोऽभवत् १ । उपलक्ष्येति तं कर्मकृतः सर्वे ववन्दिरे ॥ २७ ॥ ढौकितं वस्तुजातं तैः, सोऽनादायैव जग्मिवान् । आगतस्य विनीतस्य, तैराचख्ये प्रमोदतः ॥२८॥ विनीतोऽपि जगामाथ, तदैव तदुपाश्रयम् । विषवाक्यमुनिं दृष्ट्वा, शुशोच मुमुदे च सः ॥ २६ ॥ नमस्कृत्य गुरून् साधून ववन्दे पितरं निजम् । षणं स्थित्वा ययौ गेहे, एवमभ्येति नित्यशः ॥३०॥ सोऽन्यतश्चलितान ज्ञात्वा, गुरून् विनयतोऽब्रवीत् । पिता मेवास्तु येन स्या, प्रीतो जनकदर्शनात् ॥ ३१॥ ज्ञात्वाऽऽहुगुरवो मन्त्रिन् !, नायं ते जनकः पिता । किं तु ते पोषको मन्त्री, प्राह कस्तहि ? तेऽब्रुवन् ॥ ३२॥ पिता कर्मकरो वृद्धो, माता कमकरी च ते । युवा च कर्मकृद्भातेत्यवगच्छ कुटुम्बकम् ॥ ३३॥ नान्यथाभाषिणोऽमीति, निश्चित्य तान् प्रणम्य च । साद्रनेत्रान्तःकरणो, निजं वेश्म जगाम सः ॥ ३४॥ मपीमलिनवस्त्राया, धूमध्यामलचक्षुषः । विस्मयात्पश्यति जने, कर्मकर्याः पदेऽपतत ॥ ३५॥ त्वमत्रस्थापि न ज्ञाता, मयका हतकेन हा ! । मातमु क्तिरिवेदानी, गुरुभिः कथिताऽसि मे ॥ ३६॥ अजानत्यापि मार्गेऽहं, पुत्रवल्लालितस्त्वया । मयातीव कृतघ्नेन, कर्मकृत्त्वे कृतासि हा!॥ ३७॥ . इति सास्र वदत्यस्मिन् , क्षरत्स्तन्यस्तनी तु सा । चिराज्ज्ञातोऽसि वत्स ! त्वमित्युक्त्वाऽदात्स्ववक्षसा ॥ ३८ ॥ हा ! धिक् पिक्येव दुर्भिक्षे, पोषितुं त्वामशक्तया । त्यक्तोऽसि पापया मागें, मया धिग्मा कुमातरम् ॥ ३९ ॥ लब्धपक्षः स्वपुण्येन, वचोभिरमृतद्रवैः। पिकवत्प्रीणयन् लोकं, परां श्रियमशिश्रियः॥ ४० ॥ ॥२६२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy