________________
.
चन्द्रप्रमस्वामि चरित्रम्
| द्वितीयः परिच्छेदा
॥२८॥
अपुण्ये
कथा।
अवधारिऊण सिट्ठिणा चिंतियं नियमणे । जं एयस्स भारवाहयस्स बहला मणोरहा। मणोरहप्पमाणेणेयस्स पुण्णमवि संभाविज्जइ । तओऽहं करेमि एवं अप्पणं वाणिउत्तयंति काऊण नीओ स मंगलो सेटिणा सगेहे । कराविओ पहाणभोयजाइपडिवत्तिं । तओ अप्पिऊण दविणजायं पेसिओ वाणउत्तियाए सुमंगलं नयरिं । तओ तेण गच्छंतेण अद्धमग्गे एगस्स निग्गोहस्स तले खिल्लंता जूयाए चउरो पुरिसा दिट्ठा । पुरओ होऊण गओ मंगलो। तत्थ दिट्ठा य सुवण्ण-मोत्तियरयणपुजा । तओ तेहिं पुरिसेहिं भणिओ नियलोहेण य उवविट्ठो मंगलो तत्थ रमिउं । ता पढमदाए वि जित्तो तेण एगो महामुल्लो हारो। पमोयभरभरियहियओ उदिऊण ठिओ नियमग्गे । पत्तो य सुमंगलानयरीए बाहिं । वावीइ हत्थपक्खालणपुव्वं सिद्विदिण्णाणि वत्थाणि अलंकरिऊण तं हारं कंठे खिविऊण पुरि पविसिउं लग्गो। दिट्ठो य संमुहागच्छतेण तन्नयरकुमारेण । ओलक्खिओ मम एस हारो त्ति । पुट्ठो य कुमारेण सो मंगलो हारवुत्तंतं । खुहिओ जा उत्तरं न देइ, ता कुमारेण सव्वं तस्स दव्वजायं न्हसियं । एस चोरो त्ति काऊण तस्स अपुण्णभावाओ विया विणा वि परीखयजक्खदेउलस्स नाइदूरट्ठियाए मूलीए रडतो छूढो। अट्टज्झाणेण मरिऊण जाओ भूयत्तणेणं ति। संपत्तिसयणमाणा दूरट्ठा हुँति जेण तमपुण्णं । जीवाणं मणवंच्छाविच्छेयच्छेयमुज्मेह । विगहाकसायरागद्दोसाइ विवज्जिएण पुण्णेण । सम्मत्तं धारिता पिल्लंति अपुण्णयं दूरा ॥ .
॥ इति अपुण्ये मङ्गलकथा ॥
| ॥२८॥