________________
JE
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२८॥
अपुन्ये
मङ्गलकथा।
यतोलणाईहिं कट्ठ' मोत्तूण मंडिस्सं गंधियहढें । तत्थ अप्पेण दव्वेण किराणयं गिण्हेऊण महग्यं दितस्स मम दव्वं न माइस्सइ । परं तत्थ हिंगुल्हसणाइगंधेण उब्भजिऊण सुहसझं मंडिस्सं दोसियहढें । जाणि दिव्वाणि बहुमोल्लाणि वत्थाणि ताणि मह हट्ट च्चेय भवस्संति न अन्नस्स । तओ मे हट्टं वत्थसंपत्तिआहए चडिस्सइ । तओ रिद्धो नागरियलोओ अमच्च-मडलेसरप्पमुहप्पहाणरायवग्गो मम हट्टे दुगूलाई किणंतो कया वि रायपुरओ मं पसंसइस्सइ । तओ राया हक्कारिऊण ढोईयउचियपाहुडं में भणिस्सइ । जहा तए च्चिय मम मुल्लेण दिव्ववत्थाणि देयाणि । तओऽहं राउलवाईओ होऊण पुरे गामे देसंतरे वाणिपुत्तेहि सव्वत्थ ववहारं करिस्सं । कोडिसंखं दव्वं अज्जिऊण नयरमज्झपएसेसु ठाणे कारयिस्सामि धवलहरं । परिणयस्सामि इन्भपुत्तीओ। तओ पइवरिसं अउव्वबंधभत्तिरम्माइं दिव्ववस्थाई अप्पितस्स मज्झ संतुट्ठो राया मृलसिद्विपदं अप्पिसइ । तओ ऊसवे जया राया रायवाडियं करिस्सइ, तया सिद्विपयसमुचिओ मम जुग्गो हत्थी समागमिस्सइ । तओऽहं हत्थिवग्गस्स कप्पडाइदाणसंमाणं काऊण दिव्वाभरणवत्थसमुदायं परिहेऊण हत्थिखंधे चडिस्सं । तओ मत्तो हत्थी मए अंकुसे दिन्ने एयाए रीईए कुभत्थलं धूणइस्सइ । एवं चितंतो सो मंगलो सच्चं पिव मनिऊण अणुहवेण नियं सीसं अंदोलेइ । तओ पडिओ सीसाओ घयकु भो। तडित्ति फुट्टो य । छंडियं धियं । तिसियाए इव मेयणीए पीयं । तओ सिट्टिणा संभमेण रे दुढ ! पाविट्ठ ! कहं तए एस कुभो भंजिओ त्ति कोवेण पुट्ठो। धुज्जंतो सो मंगलो पडिभणइ । न मए एस कुभो भग्गो, किंतु हत्थिणा । सओ विसेसओ कुविओ सिट्ठी भणइ-रे असच्च ! इह कत्थस्थि हत्थी ? । तओ मंगलेण सव्यो चितियवुत्तंतो कहिओ ।
॥२८॥