________________
चन्द्रप्रमस्वामि
चरित्रम्
॥२८७॥
जाओ बलदचारणजोग्गो तत्तो स चारए ढोरे । तो हालिणीइ भत्ता मओ अकम्हा विणा रोगं ॥। २७ ॥ तो तीए भणिओ सोवच्छ ! तुमं जोईओ मए दुक्खा । ता इहि मं पालसु विणा तुमं मे परो नत्थि ॥ २८ ॥ तो सो करेइ खेत्तं खेडइ सययं हलं तओ रतिं । चारइ गोणे भुजइ कुक्कुसरब्वं सया दुहिओ ॥ २६ ॥ जाओ कण विखेत्ते अपुण्णभावाउ तस्स न वि कत्थ । ववसायें अन्नं पि हु जं आरंभइ न सो फलइ ॥ ३० ॥ तओ अफलियावरववसाओ जाओ नयरमज्झमि भारवाहओ । भारपमाणेण लहइ भार्डि । अन्नया कया वि एगेण सेट्ठिणा समाहूओ मंगलो । अप्पिओ घियकु भो, बोल्लिया भाडी । तओ उप्पाडिउप्पाडिऊण कओ नियमत्थए मंगलेण । चलिओ पिट्ठिलग्गो जहाठाणं गंतु । गच्छंतो चिंता मंगलो । अणेण भाडिलद्वेण दव्वेण नूणं मए गहियव्वाणि बोराणि । तओ निप्पन्नकणासु खलवाडीसु विकिऊण करिस्सामि विउणं दव्वं । तओ फुट्टचणयगजरबोराइयं ऊ विकणं रस निच्च मे भविस्सह महालाहो । जओ अन्नाणं वाणिज्जियाणं न को वि किं पि बोराई गिहिस्स । तओ लजाय उन्भवाणिज्जं मोत्तूण चणयाइपसारयहङ्कं मंडिस्सं रायमग्गे । तओ ऊसवनिरक्खणत्थं आगमिस्स इत्थ नयरे बहूओ गामलोओ । सो वि अन्नहट्टाणि मोत्तृण समग्धदायगस्स आवज्जण-विसज्जणमहुरवाणिस्स मज्झ हट्टे चणगाई किस्स । किराणयं च मह हट्ट े बहुयं अत्थि । इत्थं विढविस्सामि घणं दव्वं । तओ चणयपसारयमंडण लज्जतो मंडिस्सामि कणहट्ट' । तत्थ रायलोगस्स वरया मह हट्ट े भविस्संति । तओऽहं कयविक्कयकारयं अहिगारिपुरिसं तं बोलाईहिं आवज्जिऊण सेच्छाए जहा समीहियं लाहं गिहिस्सं । कणहट्ट े वि दालिपीसणकणाणयणधि
द्वितीयः
परिच्छेदः
अपुण्ये
मङ्गल
कथा ।
॥२८७॥