________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२८॥
पुण्ये मदनसुन्दरकथा ।
तओ य कित्तिवम्मेण, सयं चेव पमोयो। समक्खं सव्वलोयाणं, रज्जं तस्स समप्पियं ॥१३२॥ सिक्खं दाऊण मंतीणं, एस मयणसुदरो। अओ वरं पहू तुम्ह, सेवियबो सया वि हु॥१३३॥ एवं भणित्तु ठाणाओ, तओ चेव गओ वणं । मयणसुदरो रज्जे, मंतीहिं अहिसिंचिओ ॥ १३४ ॥ रज्जं करेइ आणाए, अन्ने वि नामिया निवा । नीईए पालए लोयं, सोहग्गसुदरीपई॥१३५॥ जाणिऊण निए चित्ते, पुण्णप्पभावमेरिसं । पुण्णं पट्टिउं तत्तो, पइत्तो जायपच्चओ ॥ १३६ ॥ तं रज्जं मंतिमुक्खाणमप्पिऊण सयं पुण । सोहग्गसुदरीजुत्तो, रायवग्गेण संजुओ ॥ १३७॥ सणाहो साहणेणेसो, दिव्वारम्माउ पट्टणा । चलिओ सिग्घभावेण, मणोरमपुरि पइ ॥ १३८॥ गच्छंतेण तओ तेण, कया वि उप्पयाणए। विहिए भिक्खुवेलाए, रनाओ को वि तो मुणी ॥१३६ ॥ जोवणे वट्टमाणो वि, जिइंदियकसायओ। निरीहो निम्ममत्तो य, मासखवणपारणे ॥१४॥ आगओ रायसिन्नंमि, भमंतो रायगुदुरे । संपत्तो य तओ दिट्ठो, सोहग्गसुदरीइ सो ॥ १४१॥ अच्चतरूवं तं साहु, द? सोहग्गसुदरी । चिंतेइ विम्हिया रूवे, केरिसे कीरिसी खमा १ ॥ १४२ ॥ तओ उचियमाहारं, दिती सद्धाइ मुद्धिया । साहुं भणइ हासेण, किं सवेले उस्सूरयं ॥ १४३॥ अत्थं नाऊण साहू वि, भासए विजिइंदिओ। महाभागे ! वियाणामि, न याणामि पुणो वि य॥१४४॥ गहिऊण कप्पणिज्ज, भत्तं धोयणमेव य । जहाहाणं गओ साहू, पच्छा सोहग्गसुदरी ॥ १४५ ॥
A
॥२८॥