SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥२०॥ पुन्ये मदनसुन्दरकथा। कित्तिवम्मो पि तस्सित्ति, सूरत्तं सुणिऊण तो। चित्ते काऊण अच्छेरं, चलिओ सयमेव हि ॥ ११८॥ हत्थिखंधे समारूढो, सव्वसामंतसंजुओ । पाइक्कचक्कसंनद्धो, कंडते आगओ निवो ॥ ११६ ॥ मयणसुदरो एसो, सरेण जाव ताडिही । मा मा ईय संभंताए, रायपुत्तीइ वारिओ॥ १२०॥ पिया मे आवए एस, कित्तिवम्मो त्ति नामओ । जमेसो करए पुव्वं, तं तुब्भे वि करेह तो ॥१२१॥ कित्तिवम्मो वि तं द?', पसंतरोसदोसओ। जामाउयममत्तं च, हत्था अस्सि कुणेइ सो ॥ १२२॥ सव्वहा विवसीभूओ, पुव्वं यं स पेसए । निवारेइ सरासारं, मा बीहेहि ति भासए ॥ १२३ ॥ कित्तिवम्मो सयं चेव, आगओ तत्थ जत्थ सो । पुत्तीए सहिओ अस्थि, तस्स पुण्णेण कडिओ ॥ १२४॥ दट्टण तस्स तं रूवं, तं सोडीरं गुणे य ते । एयाए उचिओ एस, ईय ते दो वि पासए ॥ १२५ ॥ समरूवं समगुणं, उभयपक्खनेहलं । कित्तिरूवो मुणेऊण, तं वहूवरमुब्भडं ॥ १२६ ॥ सुलग्गं मे मणोच्छाहो, अहमेव हि बंभणो । एयं वेईहरं चेय, एवं चिंतित्तु सो तओ ॥ १२७ ॥ काऊण अंजलिं पुत्ति, देइ तस्स सयं चिय । मंधव्वेण विवाहेण, सो वि तो परिणेइ तं ॥ १२८॥ कित्तिवम्मो वि चिंतेई, नहि मे अस्थि संतई । वुत्तणं च पत्तं, ता रज्जं देमि अप्पणं ।। १२६ ॥ जामाउयस्स एयस्स, सयं जामि तवोवणं । रायाणं किल वुड्राणं, एस मग्गो पसंसिओ ॥१३० ॥ सूरो पयावसंजुत्तो, अस्थि एसो खमो वि य। पाणप्पियाए पुत्तीए, संमओ विजओ इमो ॥१३१ ॥ ॥२८०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy