SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि द्वितीया परिच्छेदः चरित्रम् ॥२७॥ पुण्ये मदनसुन्दरकथा। दिवा दिहीए सा रण्णा, संपुण्णरूवसंपया। मणे जाओ य संतोसो, जं मे जाया इमा पिया ॥ १०४॥ कज्जे इमीए जं मच्चू, मम होइ हवेइ तो । मणेण मन्नियं जं खु, जीवियं तस्स संतियं ॥१०५॥ तो य रायपुत्तीए, दिवा बाहिम्मि ते भडा। अमुगो अमुगित्तेवं, सव्वे ते उबलक्खिया ॥१०६॥ पेसिया पिउणा मज्झ, एए तुम्हाण मारणे । ता जा तुम्ह गई सा मे, ता कुणेह जहोचियं ॥ १०७॥ राया चितेइ अट्ठाणे, मरणं मे समागयं । एगागी सत्थरहिओ, सूरो वि हु कुणेमि किं ? ॥१०८॥ अत्थउ ता परियणो, नथि मे आउहं पि हु । धिद्धी एयाई रीईए, दिट्ठ पुण्णफलं मया ॥ १०॥ चितंतो अस्थि जा एवं, भडेहिं हकिओ तओ । ससंभंता तो दिट्ठी, रण्णो मज्झ गिहे गया ॥ ११०॥ तओ य पुण्णजोगेण, कत्थ वि विणिवेसियं । एगं च धणुहं दिट्ठ', सरपुण्णो य भत्थओ॥ १११ ॥ हु कओ वि भयं नत्थि, लद्धे एयंमि आउहे । इय भणंतो धणुहं, चडावेह खणा निवो॥११२ ॥ चप्पडिऊण तो भत्थं, उग्घाडित्तु कवाडयं । वालेऊण तओ गुड', ठियं दारंमि संमुहो॥११३॥ तंमि संपुण्णपुण्णमि, संमुहमि ठिए तओ। विणा वि घायपहारं, गया दूरे भडा परे ॥११४ ॥ जस्सस्थि मत्थए छत्तं, दूरा मारेइ तं निवो । दासा इव कुणंतेव, रायादेसं सरा वि ते ॥ ११५॥ कहिए कित्तिवम्मस्स, वुत्तंते सो तओ पुरो। पेसेइ रायपुत्ते य, ते वि तेण तहा हया ॥ ११६ ॥ जायं अच्छेरयं तस्थ, अहो! एगेण मारिया। सव्वे वि रायपुत्ता तो, कित्तिवम्मेण तं सुयं ॥ ११७॥ ॥२७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy