________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२७६॥
| पुण्ये मदनसुन्दरकथा।
तओ मग्गस्स वामंमि, भागे अत्थित्थ मदिरं ! । निज्जूहयत्थकुचीए, उग्घाडित्त कवाडयं ॥६२॥ पुणो वि तं तहा वारं, बंधिऊण तुमं तओ । पल्लंके तत्थ सूयज्ज, निश्चिंतो सीयवज्जिओ ॥ ६३॥ .. तओ राया विचिंतेइ, किमित्थ मे पओयणं १ । मण्णे एयं हि संकेयठाणमेयाण निच्छयं ॥ ६४ ॥ एयस्सेव वरंसाए, तीए इत्थीए भोयणं । दिण्णं मे सा य दासि ब्व, संभाविज्जह कस्स वि ॥६५॥ तओ अणुजाणावित्तु, तेणुत्तेण पहेण सो। पविसिऊण पोलीए, गचा सुत्तो गिहे निवो ॥ ६६ ॥
इओ य कित्तिवम्मरस, तन्नयरस्स सामिणो । सोहग्गसुदरी पुत्ति, अत्थि रूवविराईया ॥ ६७ ॥ बहिट्ठियनरेणेसा, संकेए पढमे कये। दिणे तंमि निवस्सऽग्गे, आसीणा पेक्खणीयए ॥६॥ लग्गा तत्थ महावेला, रयणी गरुई गया । उढिया य तओ रण्णा, पिक्खणंमि विसज्जिए ॥ ६॥ जामइलाण दिट्ठीओ, रक्खित्ता सा सहीजुया । अंधयारपडच्छन्ना, निग्गया गेहओ दुयं ॥ ७० ॥ गच्छंती तेण मग्गेण आगया पोलिदेसए । विमरसिऊण चित्ते, तीए वुत्ता सही तओ ॥ ७१ ॥ चंदलेहे ! निसा जाया, गरुई सो वि वल्लहो । संकेयहाणी इत्थ, आगओ भविही गिहे ॥ ७२॥ एस मम विलंबेण, रुट्ठो भविस्सए धुवं । तो पिच्छ गेहमज्झंमि, अत्थि वा नत्थि वा इमो ॥ ७३ ॥ सही वि तं तहा सव्वं, काऊणं आगया पुणो । कहेइ देवि ! पल्लंके, अस्थि सुत्तो तव प्पिओ । ७४ ॥ तओ य रायपुत्तीए, गोसे आविज्ज सिग्घयं । भणित्ता सा सही एवं, विसज्जिया तओ सयं ॥ ७५ ॥
॥
॥
॥२७६॥