________________
द्वितीयः
चन्द्रप्रमस्वामि
परिच्छेद:
चरित्रम्
॥२७॥
पुण्ये मदनसुन्दरकथा।
राया ठिओ बहिं चेव, मसाणटॅमि देउले । सुत्तो य तत्थ निदाए, मत्तवारणभूयले ॥४८॥ तओ एगा वरा इत्थी, निहित्तभक्खभोयणं । आणेऊण महाथालं, मिल्लेइ मंडवंतरे ॥ ४६॥ समटठेह पसायं च, कुणेह भोयणेण य । ईय भणंती अंगुठं, सा मोडेइ निवस्स तो। ५०॥ उज्झिऊण खणा निदं, राया उठेइ संभमा । पासेइ तत्थ तं इत्थिमुभडवेससोहिणिं ॥ ५१॥ का एस ति? कहं मंच, ओलक्खेइ ? कहं च मं । उट्ठाडेइ परिभोत्तं १, चिंतिऊण त्ति उट्ठए ।। ५२ ॥ मोणेणं चेय भुजेउं, लग्गो छरसभोयणं । सा वि इत्थी न बोल्लेइ, राया भुजित्त उडिओ ॥ ५३॥ इत्थीए अप्पियं बीडं, कापूरवासवासियं । परमत्थमविण्णाय, अंधयारे तओ गया ॥५४॥ पुणो वि भूवई सुत्तो, निदाए समलंकिओ। तओ एगो नरो तत्थ, आगमित्तु पयंपए ॥ ५५ ॥ को एस करए निइं, उठेहि ठाणओ अओ। मसाणमेयं विग्याणं, ठाणं पसिद्धमुब्भडं ॥ ५६॥ तस्स सद्देण तो राया, उठेत्तु निद्दघोलिरो । अफुडं भासए को मं , परिस्संतं समुट्ठवे ? ॥ ५७ ॥ अहं देसंतरा इत्थ, आगओ ति पुरीवहिं । ठिओ जेण पुरीदारं, संज्झाए वि हु बज्झए ॥ ५८ ॥ तओ सो पुरिसो तस्स, दयाए व्व पयंपए । तुम मरेसि सीएण, वग्याईहिं य खज्जसि ॥५६॥ तओ कहेमि ते ठाणं, निव्वाए जत्थ सुप्पए । जाहि तो दक्खिणं पोलिं, चामुंडरायपोलिओ॥ ६० ॥ सिग्धं च मे अहिबाणे कहिए निच्छएण सो । उग्घाडित्तु कवाडिं च, मज्मे मेल्लिसए तुमं ।। ६१ ॥
॥२७॥