________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः | परिच्छेदः
॥२७४॥
पुण्ये मदनसुन्दरकथा।
अहो ! गामजणायारो, केरिसो हासदायगो ? । न कमो जत्थ अन्नोन्नं, वुड्राण लहुयाण य ॥ ३४॥ भूवाले इय चिंतंते, गए य परिसाजणे । उतरतेण केणा वि, दिवो वुड्ढेण भूवई ॥ ३५ ॥ सारीरलक्खणेहितो, नाऊण उत्तिमो ति सो। राया नीओ गिहे तेण, बहुमाणेण भोईओ ॥३६॥ सुहसिज्जाइ तो सुत्तो, राया बुद्धो खणेण सो। जग्गिए तम्मि रायंमि, विण्णवेइ कयंजली ॥ ३७॥ आयारेण कुलं नायं, आगिईए गुणा वि हु । सव्वहा उत्तमो तं सि, तो मे मण्णेहि पत्थणं ॥ ३८ ॥ अस्थि मे रूवलावण्णविज्जागुणकलागिहं । सोहग्गमंजरी नाम, पुत्ती विणयपेसला ॥ ३९ ॥ गंधव्वेण विवाहेण, तं परिणेहि सुदर ।। सुसीलपुण्णवंतस्स, देया वरस्स पुत्तिया ॥ ४०॥ किमेयं ति विचिंतितो, भूवालो जाव चिट्ठई । आणीया तेण वुड्ढेण, निवस्स पुरओ सुया ।। ४१ ।। वणिय व्व सुरत्थीणं, मुत्तिणी व सिरी सयं । नागित्थीणं पहाणेव्य, सा निवेण पलोइया ॥ ४२ ॥ मणं मणं मि संलीणं, ताण दुण्हं पि पुव्वयं । जणाचाराउ पच्छा हु, हत्थो हत्थेण संगओ॥४३॥ किं नु मे इत्तियं पुण्णं, इत्थीसंपत्तिमित्तयं १ । इत्तिएण न मे तित्ती, तो गमिस्सामि अग्गओ॥ ४४ ॥ इय चिंतित्त तत्थेव, वसिओ रयणि इमं । सोहग्गमंजरीचित्ते, करित्ता किं पि पच्चयं ॥४५॥ गामाओ चलिओ तम्हा, गच्छंतो य सणियं तओ। पत्तो कमेण एगंमि, दिवारम्ममि पट्टणे ॥ ४६ ।। अत्थमिओ दिवानाहो, तम्मि पुरबहिट्टिए। कमलाणं दलाणि व्व, बद्धाणि गोपुराणि तो ।। ४७ ॥
२७४॥