________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदा
॥२७१॥
पुण्ये मदन सुन्दरकथा
के वि दुब्बोझअत्थंमि विवयंता परोप्परं । के वि सिद्धंतसाराई, वियारंता रहमि य॥४१॥ एवं बहुप्पयारेहिं, कुणंतं कम्मनिग्गहं । पासंतो साहुवग्गं सो, गुरूण पुरओ गओ ॥ ४२ ॥ जहाविहीइ भत्तीए, गुरुपाए नमसए । तओ य सुद्धभूमीए, उबविट्ठो नराहिवो ॥४३॥ तो गुरूहि समाढत्ता, देसणा कम्मनासणा । सव्वो वि भविओं लोओ, सोउं एगमणो ठिओ ॥४४॥
प्रिय इव दयितायां यच्छतीच्छानुरूपं, सुसुत इव गुरूणामाधिपत्यं तनोति । ।
तुरग इव रणान्तं प्रापयत्येष, मोक्ष, किमिव हि नहि धर्मात्प्राकृतात्तत्स कार्यः ॥ ४५ ॥ जओ धम्मा भवे पुण्णं, पुण्णाओ जत्थ तत्थ व । लहेइ इच्छियं जीवो, जहा मयणसुन्दरो॥४६॥
॥ पुण्ये मदनसुन्दरकथा॥ धाईसंडंमि दीवंमि, पुरी अस्थि मणोरमा । जत्थ लोया पकुव्वंति, धम्म सव्वत्थकारणं ॥१॥ तत्थत्थि पत्थिवगुरू, राया मयणसुदरो । अणमंता निवा जेण, चित्तं सग्गंमि पेसिया ॥ २॥ अनया सो सहासीणो, समं मंतीहिं पत्थिवो । कुणंतो पुण्णपावाणं, वियारं पभणेइ तो ॥३॥ भो भो !! मंतिवरा तुम्भे, छिंदेह संसयं मह । पुण्णेहिं लब्भए रज्जं, किं वा तेहिं विणा वि य? ॥४॥ भासंति मंतिणो नाह !, सामी किं न वियाणए ?। विणा पुण्णेहिं नो किं पि, थोवं पि लब्भए सुहं ॥५॥
॥२७॥