SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदा ॥२७१॥ पुण्ये मदन सुन्दरकथा के वि दुब्बोझअत्थंमि विवयंता परोप्परं । के वि सिद्धंतसाराई, वियारंता रहमि य॥४१॥ एवं बहुप्पयारेहिं, कुणंतं कम्मनिग्गहं । पासंतो साहुवग्गं सो, गुरूण पुरओ गओ ॥ ४२ ॥ जहाविहीइ भत्तीए, गुरुपाए नमसए । तओ य सुद्धभूमीए, उबविट्ठो नराहिवो ॥४३॥ तो गुरूहि समाढत्ता, देसणा कम्मनासणा । सव्वो वि भविओं लोओ, सोउं एगमणो ठिओ ॥४४॥ प्रिय इव दयितायां यच्छतीच्छानुरूपं, सुसुत इव गुरूणामाधिपत्यं तनोति । । तुरग इव रणान्तं प्रापयत्येष, मोक्ष, किमिव हि नहि धर्मात्प्राकृतात्तत्स कार्यः ॥ ४५ ॥ जओ धम्मा भवे पुण्णं, पुण्णाओ जत्थ तत्थ व । लहेइ इच्छियं जीवो, जहा मयणसुन्दरो॥४६॥ ॥ पुण्ये मदनसुन्दरकथा॥ धाईसंडंमि दीवंमि, पुरी अस्थि मणोरमा । जत्थ लोया पकुव्वंति, धम्म सव्वत्थकारणं ॥१॥ तत्थत्थि पत्थिवगुरू, राया मयणसुदरो । अणमंता निवा जेण, चित्तं सग्गंमि पेसिया ॥ २॥ अनया सो सहासीणो, समं मंतीहिं पत्थिवो । कुणंतो पुण्णपावाणं, वियारं पभणेइ तो ॥३॥ भो भो !! मंतिवरा तुम्भे, छिंदेह संसयं मह । पुण्णेहिं लब्भए रज्जं, किं वा तेहिं विणा वि य? ॥४॥ भासंति मंतिणो नाह !, सामी किं न वियाणए ?। विणा पुण्णेहिं नो किं पि, थोवं पि लब्भए सुहं ॥५॥ ॥२७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy