________________
चन्द्रप्रभस्वामि
चरित्रम्
॥२६८॥
1
४१५ ॥
४१६ ॥
या तिसयभावा, जीवाणं सयलाण विं । संबोहिणीए वाणीए, गामिणीए य जोयणं ॥ जहा पुग्वभवे सम्मं, धम्मकम्मं समज्जियं । तहा चंदप्पही सामी, आढत्तो कहियं कहं ॥ धाईसंडंमि दीवंमि, पुव्वविदेहमंडणो । अस्थि पत्थिवसंकिण्णो, विजओ मंगलावई ॥ १ ॥ अत्थि तत्थ पुरी रम्मा, नामेणं रयणसंचया । जत्थ धम्मदुमो देह, जहेव मग्गियं फलं ॥ २ ॥ तत्थासी परमो नाम, राया रायनमंसिओ । जं परिणीय भज्जेव, छंडेइ पउमा न य ॥ ३ ॥ सो अन्नया सहामज्झे, उचविट्ठो समुब्भडो । सयं सीहो व्व दप्पेण, भूवे मिंग व्व मन्नए ॥ ४ ॥ दिव्वसंगीयकारीहिं, गंधव्वेहिं निसेविओ । वारविलासिणीहिं सो, सव्वत्तो परिवारिओ ॥ ५ ॥ दिव्वंगरागनेवत्थदुगूलेहिं विभूसिओ । जियगुरूहिं बुद्धीए, मंतिवग्गेहिं मंडिओ ॥ ६॥ ढालिज्ज माणचमरो, पढिज्जमाणविक्कमो । विष्णविज्जमाणकज्जो, जा राया चिट्ठए तओ ॥ ७ ॥ निवस्स दिट्ठविसए, ठाणमेगंमि संमुहं । अस्थि अंगासलं एगं, कलविंगाण रम्यं ॥ ८ ॥ तओ को वि पडिवक्खी, आगम्मं चडओ दुयं । चंचुउडेण नीडाओ, तिणाई कडूए खणा ॥ ६ ॥ इओ तओ य छंडे, तिणाई कोवभावओ । पासित्ता नीडमज्झमि, अंडयाइं तओ य सो ॥ १० ॥ दिपतको दहणो, किं पिवेरसुवागओ । चंचुउडेण गिण्हित्ता, अंडयाई खिवेइ सो ॥ ११ ॥ पडिया अंडया हिट्ठे, तट्टित्ति फुट्टयंति य । चडओ हट्टतुट्ठो सो, अंडगपासमागओ ॥ १२ ॥
द्वितीयः परिच्छेदः
स्वामि पूर्व
भवः ।
||२६८ ॥