SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् | द्वितीयः | परिच्छेदः ॥२६॥ स्वामिदेशनायां कर्मविचारः। पुव्वुप्पण्णा विणस्संति, रोगा सब्वे नवा पुणो । छम्मासा जाव नो हुति, बलिणो य पहावओ ॥ ४०१॥ उद्विऊण तओ सामी, देवच्छंदमुवागओ। विस्समेई तओ दत्तगणहरो गुणुनओ ॥ ४०२॥ जिणिंदपायवीढत्यो, विहेइ धम्मदेसणं । गुणा गणहरस्सेवं, देसणाए इमे धुवं ॥ ४०३॥ सामिणो खेयविणोओ, सिस्साणं गुणदीवणा । उमओ पच्चओ चेय, तद्देसणागुणा इमे ॥४०४॥ तो गणहरो धम्मदेसणा उडिओ तया । नमित्त सामिणं सब्वे, ठाणं नियनियं गया ॥ ४०५॥ तत्तित्थे हरिओ जक्खो, विजओ हंसवाहणो। धरतो दाहिणे चक्क, भुए वामे उ मोग्गरं ॥४०६॥ विरालवाहणा पीया, भिउडी नाम देविया। धरती दोसु हत्थेसु, सम्वेसु खग्गमुग्गरा । ४०७॥ वामेसु दोसु हत्थेसु, फलयं फरसुचिय । तया भयवओ जाया, बे वि सासणदेवया ॥४०८॥ आसीणो अभया सामी, आसणे पुच्छिओ तओ। अजापुत्तस्स जीवेण, दत्तेण गणहारिणा ॥४०॥ जहा हवइ लोयाणं, भव्वाणं मणयं थिरं । सद्धा तह य संवेगो, धम्ममि अणुरागया ॥ ४१०॥ नाह ! मे कोउयं अस्थि, सोउं धम्मप्पहावयं । केण धम्मेण संजाया, तुन्भे विजयसामिणो १॥४११॥ भवे पुब्वे कयं तुम्हे, किं किं सुकयमप्पणा । जेण तेलोकमज्झमि, पुज्जं जिणचणं गया १॥ ४१२ ॥ सामि ! तं मे पसीऊण, कहेहऽणुग्गहेह मं। तुम्ह पुन्वभवं सुच्चा, हवामो जेण निम्मला ॥ ४१३ ॥ तो चउम्मुहो सामी, लोगाणुग्गहवच्छलो । बारसभेयभिन्नाए, सहाए समलंकिओ॥ ४१४ ॥ | ॥२६७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy