________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीय परिच्छेदः
॥२६६॥
|स्वामिदेशनायां कर्मविचारः।
सावयवयसंलीणा, सावया साविया तहा । एवं चउविहो संघो, जाओ अट्ठमसामिणो ॥ ३८७॥ तो तिण्णवइसंखाणं दत्ताईणं मुणीण हि । पुन्वज्जियगणहरकम्माणं सुमईण य॥३८८॥ उप्पची विगमो धुबमिई पुण्णं पयत्तयं । अक्खेइ सययं सामी, चंदप्पहजिणेसरो॥३८४॥ सचउदसपुवाणि, बारसंगाणि ते कमा । पयत्तयणुसारेण, निम्मवंति मुहुत्तओ॥ ३६॥ अह गिहित्त देविंदो, दिव्वचुण्णसुभायणं । देवविदेहिं संजुत्तो, सामिपायंतमागओ॥ ३११॥ सामी उद्वित्त एएसिं, गणहराण मत्थए । चुण्णक्खेवं कुणेमाणो, सुत्तत्थोभयगेहिं य॥३१२॥ दव्वगुणपज्जाएहिं, नएहिं तिजगप्पहू । अणुयोगाणुण्णं गणाणुण्णं च देइ ताण तो ॥३६३॥ तओ देवा नरा नारी, ददुहिघोसपुवयं । वासक्खेवं गणहरसिरेसु पकुणंति य ॥३६४॥ उवविसिय तो सामी, अणुसद्विसदेसणं । ताण देह तओ जाया, पडिपुण्णा य पोरसी ॥ ३६५॥ इत्यंतरे कलमेहिं, अखंडउज्जलेहि य । चउप्पत्थयमाणो य, सोवण्णत्थालसंठिओ ॥ ३९६ ॥ पहाणपुरिसखित्तो, दुदुहिनायसोहिओ । मंगलं गाययंतीहिं, नारीहिं अणुगम्मिओ॥ ३६७ ॥ राएहिं कारिओ पुव्वदारेण पविसेइ य । समोसरणभूमीए, पुण्णरासि व्व सो बली ॥ ३६८॥ पहुं पयाहिणी किच्चा, खिविओ सो बली पुरो । अंतरिक्खा पडंतस्स, तस्सद्धं लिंति ते सुरा ॥ ३६॥ तस्स भूमिगयस्सद्धं, गिण्हंति रायणो तया । सेसं विभज सेसा वि, लोया गिण्हंति सव्वओ ॥ ४०॥
॥२६६॥