________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२६॥
स्वामिदेशनायां कर्मविचारः।
धाडीए भयओ पच्छा, निरक्खंता उ सारही । पिल्लंति वसहे बाढं, तो वि ते जंति मंदयं ॥ ३७३॥ तओ अणुपयं पत्ता, खणेण धाडइत्तिया। आकम्मिऊण ते तेहिं, अद्धमग्गाउ वालिया ॥३७४ ॥ पुणो वि जइ ते पुण्णजोगओ चक्कवट्टिणं । पप्प अस्सं लहिस्संति, दुग्गं जाहिंति ते धुयं ॥३७५॥ तओ सुणह एयाए, कहाए परमत्थयं । अण्णाई जो निवो इत्थ, तं मिच्छत्तं मुणेह भो।॥३७६ ॥ जे मण्डलेसरा अट्ठ, ताणि कम्माणि जाणही । तेहिं जे पीडिया लोया, ते जीवे पुण जाणह ॥ ३७७ ॥ चक्कवट्टी समभूओ जो उ जाणेह तं जिणं । चक्किणो जा य आणा तं, जिणवयणपालणं ॥३७८॥ धाडी पडेइ जा तं खु, दुकम्माण पगासणं । जं दुग्गं सो पुणो मोक्खो, दुग्गअट्ठ(द्ध)पहो य जो ॥३७६ ॥ जाणेह देवलोगा ते, जंघालो तुरओ य जो। चारित्तं तं वियाणेह, जे बार वसहा तहिं ॥ ३८० ॥ ताणि चेव गहित्थाणं, वयाणि बारसे वय । चारित्ततुरगेणऽप्पा, मोक्खदुग्गं खु निज्जए ॥ ३८१॥ गिहिव्वयवसहेहिं, देवलोगेसु निज्जए । देवलोगसयासाओ, मोक्खो अईव दुल्लहो ॥ ३८२॥ ता सव्वहा जईयव्वं, तम्मि कम्मम्मि निम्मले । मोक्खसोक्खंमि संपुण्णं, आसाएह जहा फलं ॥३३॥ ___ सामिणो देसणं एयं, सुच्चा संसारतारयं । एगे गिण्हंति पव्वज्ज, अणवज्ज सया वि हु ॥ ३८४ ॥ अन्ने य नियसद्धाए, गिहिव्वयाई बारस । अवरे उण सम्मत्तं, सव्वधम्मधुरंधरं ॥३८॥ तओ य दत्तप्पमुहा, साहवो बहवो कया। सुमिणापभिईओ अ, साहुणीओ अणेगा ॥ ३८६॥
॥२६॥