________________
द्वितीया
चन्द्रप्रमस्वामि
परिच्छेदा
चरित्रम्
॥२६॥
|स्वामिदेशनायां कर्मविचारः।
सुयभणियतत्तेसु, हेऊदाहरणं विणा । जो दिढो पच्चओ तत्थ, तं रोययमुईरियं ॥ ३१७ ॥ दीवयं तं जमन्नेसिमवि सम्मत्तदीवयं । कारयं संजमतपपमुहाणं तु कारयं ॥ ३१८॥ जियरागाइदोसंमि, सव्वण्णु मि जगच्चिए । जहट्ठियत्थवाइंमि, जिणंमि देवयामई ॥ ३१ ॥ महव्वयधरे धीरे, मिक्खामित्तोवजीविए । धम्मोवदेसए सामाईयठे गुरुयामई ॥३२० ॥ पडतं नरए जीवं, धारए सयणु व्व जो । दसविहे दयामूले, धम्मे तम्मिऽणुरायया ॥ ३२१॥ सम्मत्तं देसियं एयं, निव्वाणसुहदाययं । अओ अन्नं तु मिच्छत्तं, तं भवे दुक्खहेउयं ॥३२२॥ जइधम्मे गिहिधम्मे, सम्मत्तं मूलमीरियं । सम्मत्तेण विणा जेण, धम्मा ते बे वि निष्फला ॥ ३२३ ॥ सुणेह इत्थ दिटुंता, पहावं ताणमुज्जलं । जइगिहत्थधम्माण, दुण्हं पि हु जहातहं ॥ ३२४ ॥ __ अत्थित्थ रायसदुलो, एगो राया सुविक्कमी । देवासुरनरिंदेहि, आणा जस्स पडिच्छिया ॥ ३२५ ॥ संति तस्स महाकुरा, निकिवा विक्कमाहिया । रज्जपवत्तया अट्ठ, पयंडा मंडलेसरा ॥ ३२६ ॥ रणो य तस्स आणाए, भरियंमि जगत्तए । ते अक्खलियप्पसरा, जले मीण व्व जंति य ॥ ३२७॥ अप्पसत्तीए ते सव्वे, पीडंति तिजगज्जणं । अप्पणा कोउहन्लेण, जहाहि पडिभासए ॥ ३२८॥ तत्थेगो कलागहणे, पयट्टस्स सरीरिणो । तहा करेइ जह सा, न संचडइ सब्बहा ॥ ३२६ ॥ बीओ केलीए लोयाणं, दढं चवखूणि ढंकए । दुक्खं सहावए तिक्खं, तईओ सयलं जणं ॥३३०॥
| ॥२६॥