________________
चन्द्रप्रभस्वामि
द्वितीय:परिच्छेदः
चरित्रम्
॥२६॥
स्वामिदेशनायां कर्मविचारः।
तत्थेव तप्परीणामविसेसा ठंति के वि य । अपरे जे पुणो भव्वा, अपुवकरणेण ते ॥ ३०३ ॥ अइक्वम्मति सहसा, तं गंठिं दुरइक्कम । अहानिवढिकरणा, अंतरकरणे कए ॥ ३०४ ॥ मिच्छत्तं विरलं किच्चा, चउग्गइयजंतुणो। अंतमुहुत्तियं सम्मइंसणं ते लहंति य ।। ३०५॥ निसग्गहेउअं एयं, सम्मइंसणमीरियं । गुरुवदेसमालंब, जं तं अहिगमोब्भवं ॥ ३०६॥ भवे तं उपसमियं, सासायणमहापरं । खओवसमियं विज्ज, खाईयं ईय पंचहा ।। ३०७ ॥ तत्थोवसमियं भिन्नकम्मगंठिस्स जंतुणो । सम्मचलाहे पढमे, अंतमुहुत्तमित्तयं ।। ३०८॥ ता उवसंतमोहस्सोवसमस्सेणिजोगओ। मोहोवसमजं उक्समियं तह बीययं ॥ ३०६॥ चत्तसंमत्तभावस्स, मिच्छत्ताभिमुहस्स य । तहा उइण्णाणताणुवंधियस्स सरीरिणो ॥ ३१ ॥ जो सम्मत्तपरीणामो, उक्कोसेण छयावली । जहण्णेणेगसमओ, तं सासायणमीरियं ॥ ३११ ॥ जुगलं ॥ अह तईयं मिच्छत्तमोहक्खयसमोन्भवं । सम्मत्तपुग्गलोदयपरिणामस्स तं सिया ॥३१२ ॥ वेययं नाम सम्मत्तं, खवगस्सेढिमागया । जीवा पावंति ते नूणणंताणुबंधिसंखया॥३१३ ॥ मिच्छत्तस्साह मिस्सस्स, सम्म जाए परिक्खए । खाईयाभिमुहस्स तं, सम्मत् सण्णदेहिणो ।। ३१४ ॥ जुगलं ॥ सुहभावस्स पक्खीणसत्तयस्स सरीरिणो । सम्मत् खाईयं नाम, पंचमं जायए पुणो ॥ ३१५॥ सम्मइंसणमेयं च, गुणओ तिविहं भवे । रोययं दीवयं चेव, कारयं चेव नामओ॥३१६॥ .
।२६०॥