SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥ २५६ ॥ जन्मोत्सवे च जाते, तव न स्यादुत्सवः कषायाणाम्। त्वयि वृद्धिमीयुषि पुनः, संसारविवृद्धिरस्तमिता ॥ २८६ ॥ कौमारे विलसति, रूपगुणे कीदृशः स कौ मारे १ । भवति च विभ्रति राज्यं, कर्ता राज्यं न कोप्यन्यः ॥२०॥ त्वय्यविशेषाद्दानं यच्छति न प्राप दानमिह कीर्त्तिः ! त्यक्ता त्वया किल श्रीर्न तया त्वं वपुरवष्टब्ध्या || २६१ ॥ स्वशिरसि केशोत्पाटः, कृतस्त्वयाऽभूत्तु कर्मणां पीडा । त्वं सावद्याद्विरतः, पाप्मा तत्याज नः सर्वान् ॥ २६२ ॥ भवतश्छद्मावस्था, नरकास्तु सर्वतः सर्वे । त्रुटति तब कर्मबन्धो, लभते गतिमुत्तमां लोकः ।। २६३ ॥ उत्पेदे तव कालमात्मानस्तन्वदर्शिनोऽन्ये स्युः । तव जज्ञे सम्पदियं मुदितोऽभूत्रिजगतीलोकः ॥ २६४ ॥ इत्यद्भुतगुणगरिमंस्त्वयि दृष्टे प्रीणितानि मेऽक्षीणि । तव वचनामृतष्षृष्ट्या पूर्येतां सम्प्रति श्रवसी ॥ २६५ ॥ पहू जोयण वित्थारगामिणीए गिराइ तो । पंचतीसाइसयाए, कुणेइ देसणं सयं ॥ २६६ ॥ अणात संसारवट्टमाणेसु जंतुसु । नाणदंसणावरण वेज्जंतरायकम्मसु ॥ २६७ ॥ सागरोवमकोडीणं, कोडीओ तीस जा ठिई । वीसा य गोचनामाणं, मोहणीयस्स सत्तरी ॥ २६८ ॥ तओ गिरिसरिग्गावघोलणाणायओ सयं । खिज्जंति सव्वकम्माई, फलाणुभवओ कमा ॥ २६६ ॥ गणतीस गोणीस एगूणसत्तरिं । सागरकोडिकोडिओ तेसिमुम्मूलए ठिहं ॥ ३०० ॥ देसूणेगसेसोदहिकोडिकोडिओ जंतुणो । जहापयट्टकरणा, गंठिदेसमुर्विति ते ॥ ३०१ ॥ रागद्दोसपरीणामो, दुब्भेओ गंठिसण्णिओ । रागाइपेरिया के वि, वात्रट्ट ति तओ पुणो ॥ ३०२ ॥ द्वितीयः परिच्छेदः स्वामिदेश नायां कर्मविचारः । ॥ २५६ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy