________________
द्वितीयः परिच्छेदः
चन्द्रप्रभस्वामि चरित्रम् ॥२५॥
समवसरणस्थितिः।
पइसित्तु पुधदारे, ता समोसरणं जिणो। सयं चेईयरुक्खस्स, पयाहिणं कुणेई य ।। २७५ ॥ नमो तित्थस्स भणित्ता, सामी पुव्वदिसामुहो। अलंकरेइ रयणसिंहासणं जगप्पहू । २७६ ॥ दिसासु तिसु अन्नासु, पडिबिंबाणि सामिणो । कुणंति वंतरा झत्ति, तारिसाणेव सव्वहा ॥ २७७ ॥ सिरस्स सामिणो पच्छा, जायं भामंडलं तओ। अकम्हा एव संजाओ, आगासे दुदुहिज्झुणी ॥ २७८ ॥ सामिणो पुरओ जाओ, तो रयणमयज्झओ। जीवाणं अभयदाणे, जगहत्थु व्व उब्मिओ ॥ २७६ ॥ पइसित्ता पुव्वदारे, दाऊणं तिपयाहिणं । पायारे पढमे अग्गिदिसि भागे कयत्थवा ॥ २८॥ साहूणं साहुणीणं च, मुत्ता ठाणं जहोचियं । नमित्तु सामिणं उड़ा ठिया विमाणियत्थिओ ॥ २८१॥ भवणज्जोसिव्वंतरनारी नेरइए ठिया । भुवणज्जोसिवंतरसुरा य वायवे ठिया ॥२८२॥ ईसाणे कप्पदेवा य, नरा नारीउ संठिया । ठाणविभागो तत्थेसो, परप्परमालोचिओ ॥२३॥ अप्पडिओ पुरा तत्थ, आगो सो महडियं । आयंतं नमए पुवासीणं नमित्त जाइ य ।। २८४॥ नियंतणा न तत्थत्थि, विकहा न वि का वि य । विरोहे वि हि जीवाणं, न भयं मच्छरो वि न ॥ २८५॥ अह बीए य पागारे, पाणिणो तिरिया ठिया । वाहणाणि तईयंमि, वप्पे मुच्चंति मज्झओ ॥ २८६॥ .. अह सोहम्मकप्पिदो, नमंसित्तु कयंजली । रोमंचिओ जगण्णाह, ईय थोउं पइट्टओ ॥२८७॥ स्वय्यवतीण गर्ने, नहि भव्या गर्भमवतरिष्यन्ति । तव जन्मनि जाते स्यान्न जन्म दुष्कर्मणां वापि ॥२८८॥
॥२५॥