________________
NO
द्वितीया परिच्छेदः
चन्द्रप्रमस्वामि चरित्रम् ॥२४७॥
| इन्द्रादिविहितजन्मोत्सवः ।
अस्थि सिंहासणं तत्थ, पुन्वाभिमुहमुत्तमं । सोहम्मेसो जिणं अंके, काउं तत्थ निविट्ठओ॥१२१॥ इत्थंतरंमि अन्ने वि, इंदा तेसट्टि आगया। नव वेमाणिया वीसं, भुवणसामिणो तहा ॥ १२२ ॥ चंदचंडलई दोन्नि, बत्तीसं वंतरेसिणो । एवं सब्वे वि ते इंदा, चउसट्ठी य पुण्णया ॥ १२३ ॥ अच्चुईदेण तो देवा, आणत्ता आमिओगिया । जहा सिग्धं समाणेह, तित्थाणं जलमुज्जलं ॥ १२४ ॥ तओ ते देवसत्तीए, कुव्वंति कलसा घणा । रयणरुप्पसोवण्णमणिमट्टियनिम्मिया ॥ १२५ ॥ खीरोयपुक्खरंभोहिपमुहाणं जलं तहा। मागहाईण तित्थाणं, गंगाईण नईण य ॥१२६ ।। आणीयाणीय पाणीयं, ते देवा आभिओगिया । कु भेहिं तेहिं तो सिग्छ, कहिंति अच्चुएसिणो ॥ १२७॥ तओ कउत्तरासंगो, भत्तीए अच्चुएसरो। धूविऊणं पुष्फंजलिं, पहूपाएसु मिल्लए ॥ १२८॥ मुहरालिसरोजेहिं, गायंता सामिणो गुणं । भिंगारा अप्पिया तत्तो, देवेहिं अच्चुएसिणो ॥ १२६ ॥ अट्ठोत्तरसहस्सेणं, कुम्भाण समकालयं । आरंभेइ जिणन्हाणं, जुत्तो देवेहि सो तओ॥१३०॥ पडहं के वि वायंति, संखं पूरांति के वि य । ताडंति दुदुहिं अन्ने, के वि वायंति काहलं ॥ १३१ ॥ तिउल्लिझल्लरीभेरीभंभाकंसालयाइयं । वादित्तं वाइयं सव्वं, तया देवेहिं संमया ॥१३२॥ नच्चंति सुरनारीओ, गाएइ किन्नरीगणो । पढंता सामिर्मिदा ते, बंदीभावमुवागया ॥ १३३॥ किं बहुणा-तं जम्मदिवसं पप्प, तेलोक्कगुरुणो तया कीलंति तियसा सव्वे, परमाणंदनिब्भरा ॥ १३४ ॥
॥२४७॥