________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥२४६॥
१०७ ॥
१०८ ॥
इंदसामानियाईहिं देवेहिं अच्छराहि य । समं तत्थ समारूढो, सको सम्मयपेसलो ॥ गाइज्जमाणो देवीहिं, बंदीकयजयारवो । सेसविमाणारूढेहिं, देवेहिं चलिओ समं ॥ आगच्छंतो कमेणेसो, दीवे नंदीसराभिहे । संकोडेर विमाणं तं, गंथं- सुद्धमई विव ॥ १०६ ॥ पत्तो तत्तो सुरसामी, सामिजम्मणमंदिरे । रवि व्व मेरु जाणट्ठो, पयाहिणी करेह तं ॥ ११० ॥ विमाणाओ समुत्तिणो, सामि देविं च पेच्छए । पढमं ढोयणं सक्को, पणामं ताण कुव्व ॥ १११ ॥ तओ पयाहिणी किच्चा, जिणं जणणीसंजुयं । पुणो नमेइ जेणं नो, भत्तीए पुनरुत्तया ॥ ११२ ॥ सको थुणे तो देवि, लक्खणं जिणमायरं । तुमं धन्नासि पुन्नासि, सुकयत्थासि सामिणि । ॥ ११३ ॥ जीए कुच्छ समुहंमि, उपपन्नो जिणकोत्थुहो । हरीण हिययाहिंतो, जो न उत्तरिही सया ॥ ११४ ॥ जणिऊणं जिणं जीए, पुव्वाए व्व दिवायरं । दिसाणं पिव नारीणं, अप्पाणं पढमं कयं ॥ ११५ ॥ धम्मोद्धरणधोरेओ, मोक्खमग्गपईवओ। जीए अट्ठमतित्थेसो, जाओ पुत्तत्तणेणिमो ॥ ११६ ॥ तो अवस्साविणि विज्जं दाऊणं तीइ वासवो । दिव्वसत्तिकयं बाल, - सरूवं तत्थ मिल्लिय ॥ ११७ ॥ काऊ पंचवाणि, अणुजाणवित्तु वासवो । एगेणं धारए नाहं, बीएणं छत्तमुज्जलं ॥ चामरा दोहिं सो वज्जं, उल्लालेह परेण य । उप्पईओ नहे सद्धिं गायंतेहिं सुरेहिं सो ॥ पत्तो खणेण मेरुम्मि, पंडगम्मि महावणे । दाहिणे दिसिभायंमि, अस्थि पंडुसिला तहिं
११८ ॥
॥
११६ ॥
१२० ॥
द्वितीयः परिच्छेदः
इन्द्रादिवि+ हितजन्मो
त्सवः ।
॥२४६॥