SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः चन्द्रप्रभस्वामि चरित्रम् ॥२४॥ विलिप्प गंधसंबंधसुद्धविलेवणेहिं तो। दिव्वालंकारवत्थेहिमलंकव्वंति सामिणिं ॥७॥ उत्तरआसणे निच्चा, गोसीसचंदणेहि य । जायवेयं समुद्दिष्प, होममेया कुणंति य ॥८०॥ तो रक्खापोट्टलिं ताओ, जिणस्स सामिणीइ वि । बंधंति जिणमेयाणमेस मचिकमो धुवो ॥१॥ पवयाऊ तहा होहि, भासंतीउ त्ति कोमलं । पहुकण्णंतिए ताओ, हणंति गावगोलया ॥२॥ नेऊण सूइयागेहं, ठावंति सयणे तो । जिणं देविं च छप्पना, ताओ गायंति मंगलं ॥३॥ इत्थंतरम्मि सग्गेसु, घंटाणं जुगवं झुणी । जाओ य लग्गवेलाए, वादित्ताणं च उच्चओ ॥८४॥ आसणाणि सुरिंदाणं, सेलमूलत्थिराणि वि । कंपियाई तया सद्धिं, हियएहिं ससंभमं ॥८५ ॥ तओ सोहम्मनाहो सो, रोसारुणविलोयणो । चितई कस्सऽहो । सग्गभोगलच्छी परम्मुही? ॥८६॥ दुक्खसायरमज्झम्मि, को वा बुडणमाणसो ? । अकम्हा जेण अम्हाण, कंपियं इममासणं ॥ ८७॥ ईय चित्ताउरो जाव, दिक्खु चक्खूणि खिप्पई । पिच्छए न पुरो कि पि, ता पुणो वि विचितई ॥ ८८॥ किं मे चवणकालोऽयं, सो वि नो घडए जओ। मिलाणाणि न पुफ्फाणि, कंपए नामरदुमो ॥ ८ ॥ नत्थि वत्थावरागो वा, अस्थि दीणत्तणं न मे । निमेसिणी न मे दिट्ठी, न सखेओ सचीजणो ॥१०॥ ता एयं किं भवे एवं १, वियप्पाउलमाणसो । सो जाव वट्टई ताव, पडिहारो पर्यपई ॥११॥ अलं ते संभमेणेवं, आसणुक्कंपमित्तओ। तेलोकपलए सत्ता, संति भिच्चा जओ तव ॥ १२ ॥ दिक्कुमारीकृतप्रभूजन्मवर्णनम् । ॥२४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy