SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥२४३॥ दिक्कुमारी कृतप्रभुजन्मवर्णनम्। समाहारा सुप्पदत्ता, सुष्पबुद्धा जसोहरा । लच्छीवई सेसवई, चित्तगुत्ता वसुधरा ॥६५॥ दाहिणरुयगावासा, एया भिंगारहत्थया। ठिया दक्षिणभागम्मि, गायंतीओ जगप्पहुं ॥६६॥ इलादेवी सुरादेवी, पुढवी पोमावई तहा । एकनासा नवमिया, सीया भद्दा तहट्ठमी ॥ ६७ ॥ एया उ पच्छिमे देसे, पच्छिमरुयगागया । गहीयतालविंटाओ, गायंति अट्ठमं जिणं ॥६॥ वारुणी पुंडरीया य, मिस्सकेसा अलंबुसा । हासा सव्वप्पहा चेय, सिरीदेवी हिरी तहा ॥६६॥ उत्तररुयगावासा, एया चलियचामरा । वीयरायगुणग्गामपरा उत्तरओ ठिया ॥ ७॥ चित्ता सीयामिणी चेय, सुपव्वा चित्तहेमि(मेहि)या। विदिसिरुयगागारा, चउरो दिक्कुमारिया ॥ ७१ ॥ एयाओ दीवहत्थाओ, विदिसासु ठिया तओ । रूवा रूवासिया देवी, सुरूवा रूयगावई ॥७२॥ एया रुयगदीवाओ, आगया जिणसामिणो। छिदिऊण नाहिनालं, चउरंगुलवज्जियं ॥७३॥ महारयणसंजुत्तं, भूमीए निक्खणंति य । तस्सोवरि हरियालं, मणिवीढं करंति य ॥ ७४॥ दाहिणुत्तरपुव्वेसं, भागेसु जिणगेहओ। चउसालतयं ताहिं, कयं केलिहरं चिअ॥७५॥ तओ मणिमयं तस्स, मज्मे सिंहासणत्तयं । विहियं दिवसत्तीए, मणिकंचणभासुरं ॥७६ ॥ जिणं देविं च नेऊण, सिंहासणंमि दाहिणे । मक्खियं गंधतेलेहिं, उवट्टणेहिं महिय ॥ ७७॥ पुनसिंहासणे तत्तो, नेऊणं भत्तिवच्छला । न्हवंति दिव्वनीरेहि, जिणं च जिणमायरं ॥ ७८॥ ॥२४३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy