________________
चन्द्रप्रमस्वामि
द्वितीयः परिच्छेद
चरित्रम्
॥२४२॥
पुण्णेहिं पिव जीवस्स, वाउदेवेहिं तक्खणा । पुढवीए कया सुद्धी, सव्वमलापहारओ॥५१॥ गंधोदएहि मेहेहिं, आएसेहिं गुरूहि व । मालिण्णकारयं तत्थ, तं रजो उवसामियं ॥ ५२ ।। सित्तबीय व भूमी वि, समुच्छासमुपागया। रिउणो पश्चवण्णाणि, पुप्फाणि पक्खिवंति य ॥ ५३ ॥ किंकराणाहओ चेय, मेहगंभीरसद्दओ । सयं नहं ब्व हरिसा, गाई दुदुही नहे ॥५४॥ अहाहोलोगवत्थव्वा, सिग्धं पचलियासणा । दिक्कुमारीओ अट्ठाओ, सूइगेहं समागया ॥ ५५॥ भोगंकरा भोगवई, सुभोगा भोगमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिंदिया ॥ ५६ ।। तत्थ अट्ठमतित्थेसं, लक्खणासामिणि पि य । तो तिपयाहिणी किच्चा, वंदित्ता एव विति य ॥ ५७ ॥ नमो ते तिजगम्माय !, जयद्दीवपयाइणि ! । अट्ठ अम्हे अहोलोयवासिणी दिक्कुमारिया ॥ ५ ॥ ओहिनाणेण जाणित्ता, पावणं जिणजम्मणं । तम्महूसवकज्जमि, तप्पहावा इहागया ।। ५६ ॥ ता न बीहव्वमम्हाणमित्थं जंपित्तु तो सयं । संवट्टएण वाएण, फेडंति सकाराईयं ॥ ६॥ मेहंकरा मेहवई, सुमेधा मेघमालिणी । सुवच्छा वच्छमित्ता च, वारिसेणा बलाहया ॥६१ ॥ उडलोयनिवासाओ, एया गंधोययं तओ वरसिऊण मुचंति, जोयणे कुसुमोकरं ॥ ६२॥ नंदा य उत्तराणंदा, सुनंदा नंदिवडणा। विजया जयंती य, जयंती अवराजिआ॥६३॥ पुव्वरुयगवत्थव्वा, करत्थमणिदप्पणा । जिणं गायंति आसीणा, जिणमायाइ ता पुरो॥ ६४ ॥
दिक्कुमारीकृतप्रभुजन्मवर्णनम्।
॥२४२॥