________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२४
॥
दिक्कुमारीकृतप्रभुजन्मवर्णनम् ।
जाया मंदा वि एयाए, गई मंदयरा तया । महामयं गयस्सेव, मयावस्थाविलासिणो ॥ ३७॥ तेलोक्केकमहासारं, सा वहंती वि गम्भयं । नो खिना जं पहावो सो, जिणाणं गन्भवासए ॥ ३८॥ लक्खणाउयरे गम्भो, सणियं सणियं तओ। निगूढं वड़ए मज्मे, भूमीए कंदओ विव॥ ३६॥ गब्मट्ठमतित्थेसपहावा महसेणओ । अईव आसि पुज्जो सो, रायाणं सयलाण वि ॥४०॥ तप्पहावेण रज्जं पि, वित्थिण्णं तस्स रायणो। सरकालवसा चंदकंतीओ अहिगप्पहा ॥४१॥ तप्पहावेण सम्बत्थ, वेरं संतिमुवागयं । संतावा जेण सम्मंति, घणाघणसमागमा ॥४२॥ तओ नवसु मासेसु, दिणेसुद्धहमेसु य । पोसमासस्स किण्हाए, बारसीए निसाखणे ॥४३॥ अनुराहगए चंदे, गुरुमि केंदगे वि य । सुहट्ठाणेसु सुक्ककभोमसणिबुहेसु य ॥४४॥ पंचाणणं पिव सिंही, सिप्पा मुत्ताहलं पिव । विज्जुपुजं व मेहाली, सा पसूया तओ सुयं ॥४५॥ जराउरत्तपमुहकलंकपरिवज्जिओ । उववायसिज्जोभूओ, पिव देवो स रेहई ॥ ४६॥ दट्टण पउरुज्जोयं, तं तेलोक्कदिवायरं । सा जाया पुव्वसंज्मेव, वियासीमुहपंकया॥४७॥ एयम्मि अंतरे साहुसहावो विव सीयलो । आणदियजयज्जीवो, सुरहो वाइ मारुओ॥४८॥ उज्जोओ तक्खणा चेव, संजाओ भुवणत्तये । तसथावरजंतूणं, सुहओ विम्हयावहो ॥ ४६॥ अजायसुहाणं सोक्ख, नारयाणमवि खणं । संजायं तिरियनरसुरासुराण किं पुणो ? ॥ ५० ॥
॥२४॥