________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२४॥
निसाविरामसमए, लक्खणा सामिणी तओ। सिविणंते सयं चेय, पोमिणीव पबुद्धया ॥ २३ ॥ पमोयभरसोहिल्ला, सा कोमलक्खरेहि य । कहेइ सिविणा रणो, महसेणस्स तो इमे ॥ २४ ॥ सबुद्धिअणुसारेणं, सिविणत्थं वियारिय । उत्तमो तणयो होही, देवि ! तुज्झ त्ति जंपई ॥ २५ ॥ सुमिणपाढगा रणा, पुट्ठा एवं वयंति य । जिणंदो चक्कवट्टी वा, होही देवीइ पुत्तओ ॥२६॥ उत्तमत्तणमित्तस्स, संभावणमसंमयं । सामिणो त्ति पकोवेण, कंपियं इंदआसणं ॥ २७ ॥ अम्हा किं ति अम्हाणमासणाण पकंपणं । तओ जाणित्त नाणेणं, इंदा सव्वे वि तक्खणं ॥ २८॥ सिविणथं विसेसेण, सामिमायाइ अक्खिउं । बंधवा कयसंकेया, इव ते तुल्लमागया ॥ २६ ॥ तओ ते विणया सीसे, घडियंजलिसंपुडा । बिति फुडं सिविणत्थं, सुत्तं व वित्तिकारिणो ॥ ३०॥ कहति सिविणा एए, ससरिच्छत्थकारिणो। चउद्दसरज्जुमाणे, लोए सामी सुओ भवे ॥ ३१ ॥ सिविणत्थं ति अक्खाय, सामिणिं नमिऊण य । खणा नियनियट्ठाणे, गया ते अमरेसरा ॥ ३२ ॥ सामिणी वि सिविणत्थपीऊससिंचिया तया। भूमि च मेहसंसित्ता, जाया रोमंकुरंचिया ॥ ३३ ॥ गब्भडियस्स पहुणो, जसेणं पि य सामिणी । सुवण्णवण्णदेहा वि संजाया पंडुरच्छई ।। ३४ ॥ गुणगउरवेणं व, देहं वहिउमक्खमा । पीऊसरसतित्तेवाहारं पइ परम्मुही ॥ ३५ ॥ वियासपेसलाचक्खू जाया तीए विसेसओ। सामिणं दट्ठमुक्कंठा गहीयप्पसरा विव ॥ ३६॥
स्वामिमातादृष्टस्वप्नवर्णनम् ।
॥२४॥