SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि प्रथम: | परिच्छेदः चरित्रम् सत्त्वेजापुत्रकथा किञ्च ममोपदिष्टस्त्वं, वैश्वानरतरुस्थया । स्वप्नेऽद्याऽऽगत्य मे राजकुलदेवतया तया ॥ १८८ ।। अजापुत्रो नृपस्यैतत्तरश्च्यमपनेष्यति । ततो ज्योतिःप्रपञ्चेन, सा क्षणात्त्वामिहानयत् ॥ १८६ ॥ तत्प्रसीद कृपालुः स्याः, भव त्वं राजकार्यकृत् । स्वयं कृपालवः सन्तः, किं पुनः प्रार्थिताः परैः १ ॥१६॥ एवमभ्यर्थितस्तेन, स्वयं च स कृपापरः । कृत्वकान्तं नृपव्याघ्रायादात्तच्चूर्णमद्भुतम् ॥ १११॥ तेनाशितं च तच्चूर्ण, जातश्च स्वाकृतिनृपः । औषधप्रभावोऽचिन्त्य, इति सत्यमभूत्तदा ॥ ११२ ॥ पूर्वरूपधरं भूपमालोक्य सचिवादयः। हर्षरोमोद्गमा नेमुरानन्दाश्रपयोमुचः॥ १६३ ॥ जय जय प्रजापाल !, कालः प्रत्यर्थिभूभुजाम् । एतावन्ति दिनानि त्वं, नाथ ! प्राप्तोऽसि का दशाम् १ ॥ १६४ ॥ द्वीपीभूतेऽपि त्वय्यत्र, स्वराज्यमधितिष्ठति । प्रत्यर्थिहरिणेभ्योऽपि, क्लीवाः स्मो विभ्यतः स्थिताः ॥१६५॥ दशामेनां त्वयि प्राप्तेऽभ्युदितेऽपि हि भास्वति । लोकानामस्तमेवाभूद् , भवज्जीवितजीविनाम् ॥ १६६ ॥ इत्युक्त्वा मन्त्रिमुख्येषु, विरतेषु महीपतिः। पुनर्जात इवापृच्छत् , स्वप्रजाराज्यकौशलम् ।। १६७ ॥ अजापुत्रमपूर्व च, दृष्ट्वा भ्र संज्ञया नृपः । अप्राक्षीत्सचिवं सोऽपि, नृपायैवं व्यजिज्ञपत् ॥ १९८॥ नाथैप तब तैरश्च्यदुर्दिनस्य प्रभञ्जनः । मन्दिरेऽत्र यथावस्थामकार्षीत् त्वद्वपुस्तरीम् ।। १६६ ॥ अथात्मस्वरूपज्ञानादजापुत्राय साञ्जसम् । प्रवृत्तो दातं हस्त्यश्वस्वर्णादिपारितोषिकम् ॥ २० ॥ अथासाववदद्भूपं, ममैभिः पूर्यते विभो !। प्रीतिरेव सतां याच्या, किमन्यैः काश्चनादिभिः १॥ २०१॥ ॥१७॥ K॥१७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy