SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि द्वितीयः परिच्छेदः चरित्रम् क्रमेण व्रतसम्प्राप्तेः, प्राप्य स्वर्गसुखानि सः । चन्द्रप्रभजिनेन्द्रस्य, तीर्थे लब्धा शिवश्रियम् ॥ २४२ ॥ . इति श्रीदेवेन्द्राचार्यविरचिते श्रीचन्द्रप्रभस्वामिचरिते पूर्ववंश्यप्रस्तावनापरिच्छेदः प्रथमः समाप्तः ॥ ग्रन्थाग्रम् ३१६२॥ ॥ अथ द्वितीयः परिच्छेदः ।। ॥२३॥ स्वामिमातादृष्टस्वप्नवर्णनम् । सव्वसंपुण्ण रिद्धीए, दिग्घाए पिहुलाइ य । तीए च्चिय नयरीए, चंदाणणाइ तो कमा ॥१॥ संजाओ महासेणो त्ति, राया रायनमंसिओ। पयावो जस्स पुहवीविजयं कुणए सया ॥२॥ तस्सत्थि लक्खणा नाम, भज्जा संपुण्णलक्खणा । जीए समुहलच्छीए, विजियो ससिलंछणो॥३॥ सव्वंगीणं धरती वि, लायणं सुपइव्वया । गिराए विव दिट्ठीए, अमियं वरिसेइ सा॥ ४ ॥ इओ य वेजयंतंमि, तेतीसं सायरोवमा । सुहेणं भुजिउं आउं, जीवो पउमराइणो॥५॥ चित्तकिण्हपञ्चमीए, चंदेऽनुराहमागए। सुहवेलाए पुज्जम्मि, सुहलग्गम्मि तओ चुओ॥६॥ लक्खणाउयरे सामी, तिनाणी अवइण्णओ। माणस व्व सरा रायहंसो मंदाइणीतडे ।। ७॥ जया सामी समोइण्णो, तया तिहुयणे वि हु । उज्जोओ आसि सोक्खं च, नारयाणं पि तक्खणं ॥ ८ ॥ |॥२३८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy