________________
चन्द्रप्रभस्वामि
द्वितीयः परिच्छेदः
चरित्रम्
क्रमेण व्रतसम्प्राप्तेः, प्राप्य स्वर्गसुखानि सः । चन्द्रप्रभजिनेन्द्रस्य, तीर्थे लब्धा शिवश्रियम् ॥ २४२ ॥ .
इति श्रीदेवेन्द्राचार्यविरचिते श्रीचन्द्रप्रभस्वामिचरिते पूर्ववंश्यप्रस्तावनापरिच्छेदः प्रथमः समाप्तः ॥ ग्रन्थाग्रम् ३१६२॥
॥ अथ द्वितीयः परिच्छेदः ।।
॥२३॥
स्वामिमातादृष्टस्वप्नवर्णनम् ।
सव्वसंपुण्ण रिद्धीए, दिग्घाए पिहुलाइ य । तीए च्चिय नयरीए, चंदाणणाइ तो कमा ॥१॥ संजाओ महासेणो त्ति, राया रायनमंसिओ। पयावो जस्स पुहवीविजयं कुणए सया ॥२॥ तस्सत्थि लक्खणा नाम, भज्जा संपुण्णलक्खणा । जीए समुहलच्छीए, विजियो ससिलंछणो॥३॥ सव्वंगीणं धरती वि, लायणं सुपइव्वया । गिराए विव दिट्ठीए, अमियं वरिसेइ सा॥ ४ ॥ इओ य वेजयंतंमि, तेतीसं सायरोवमा । सुहेणं भुजिउं आउं, जीवो पउमराइणो॥५॥ चित्तकिण्हपञ्चमीए, चंदेऽनुराहमागए। सुहवेलाए पुज्जम्मि, सुहलग्गम्मि तओ चुओ॥६॥ लक्खणाउयरे सामी, तिनाणी अवइण्णओ। माणस व्व सरा रायहंसो मंदाइणीतडे ।। ७॥ जया सामी समोइण्णो, तया तिहुयणे वि हु । उज्जोओ आसि सोक्खं च, नारयाणं पि तक्खणं ॥ ८ ॥
|॥२३८॥