SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रथमः चन्द्रप्रमस्वामि चरित्रम् परिच्छेदः ॥२३३॥ अजापुत्रकथान्तर्गता शकुन्तलाकथा। हताहं मातरेवं हा , क ययौ मेगुलीयकम् ? । इति प्रलपन्ती साथ, प्रैक्षिष्टेतस्ततो भुवम् ॥१७२॥ अपजह ऽथ केनापि, पतितं वा स्वयं भुवि । न वेनि क गतं राज्ञा, स्वेनार्पिताङ्गुलीयकम् ॥ १७३॥ सत्यवच्च नृपः प्रोचे, मुने! पश्यत सत्यताम् । अरण्यवासमुग्धानां तापसीनां व्रतस्पृशाम् ॥ १७४॥ अहो ! धाष्टर्थ महो ! धाष्टय मेतस्या आश्रमौकसः । असत्यमपि या सत्यीकृत्य प्रलपति स्फुटम् ॥ १७५॥ माययैव भवन्तोऽपि, पाखण्डिव्रतधारिणः । एनां मायाविनों कृत्वा, विश्व विप्लावयन्ति ये ॥ १७६ ॥ तापसः प्राह संरुद्धक्रोधबन्धोऽपराधतः । राजन् ! नहि वयं विनश्चेष्टितं योषितामिदम् ।। १७७॥ किन्त्वहं गुरुणाभ्यर्थ्य, प्रेपितोऽपयितु तव । गृहाण त्यज वाप्येना, त्वमीशोऽस्या ह्यतः परम् ॥ १७ ॥ इत्युक्त्वा स मुनिस्तूर्ण, चचाल स्वाश्रमं प्रति । शकुन्तला ततः पृष्ठमन्वायान्ती धाऽवदत् ॥ १७६ ॥ हते ! दुरात्मके ! दुष्टे !, पापिष्ठे ! कुलपांसने ! । दुःशीले ! मानु मामागाः, श्रयस्व पतिमात्मनः ॥ १८०॥ स्थित्वा दिनानि तावन्ति, वयं कलङ्कितास्त्वया । अधुनेत्य विधातासि, कलङ्कस्यापि चूलिकाम् ॥ १८१॥ इत्युदीर्य मुनिस्तूर्ण, त्यक्त्वा तां मन्दगामिनीम् । आश्रमप्राञ्जलं मार्गमाश्रियत् सपरिच्छदः ॥ १८२॥ गते मुनौ नृपस्याग्रे, तस्थुषी सा शकुन्तला । दुष्यन्तेन निषिद्धाथ, रुइती भुवमाह च ॥ १८३॥ पृथ्वि ! दुरात्मना पत्या, त्यक्ता मुक्तात्र चर्षिभिः । नान्यो मे शरणं तचं, द्विधा भव विशामि यत् ॥ १८४॥ इति तस्यां वदन्त्यां च, द्विधा जाता पुरो मही । ज्योतिषा केनचित्तर्ण, क्वापि नीता शकुन्तला ॥१८५॥ R॥२३३॥ ।
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy