________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथम: परिच्छेद
॥२२८॥
प्रेमरम्यं नृपः स्थित्वा, कियत्र तत्रैव भीतिमान् । सम्भाव्यायातसैन्यस्योपद्रुति ध्रुवमाश्रमे ॥१०॥ यामः स्वपुरं यद्भूयान् , कालोऽभूदागतस्य मे । इत्युक्ते भूभुजा प्राह, सात सापि शकुन्तला ॥१०३॥ कुतोऽप्यागत्य गान्धर्व विवाहादुपयम्य च । चलिता मां परित्यज्य, यूयं तत्किमिदं वचः॥१०४॥ ज्ञास्यन्ति मुनयश्चेन्मा, देवादापनसत्त्विकाम् । तेभ्यस्तन्मयिका किं स्याद्वाच्यमुत्तरमादिश १ ॥ १०५॥ राजाह सुभ्र ! मा भैषीदुष्यन्तं मां विदन्त्यमी । मुनयस्तदमीभ्यस्त्वं, नामाख्यायाः, स्फुटोक्तिभिः ॥ १०६॥ अन्यच्च मुद्रिकामेनां मामकीनां गृहाण यत् । अभिज्ञानं भवेदेषा, देवाद्विस्मरणस्मृतौ ॥ १०७॥ उक्त्वेति प्रेमसारं तामनुकूल्य शकुन्तलाम् । समप्य मुद्रिका राजा, ससैन्योऽपि पुरं ययौ ॥ १०८॥
इतश्च सोऽपि कण्वर्षिः, प्रभासादागतो गृहान् । सख्या शकुन्तलाकान्तः, कर्णे विज्ञप्यतोचितः ॥१०६॥ अभ्यनन्ददसौ हर्षप्रकर्षाद्भुतमस्तकः । यदभूत्पाणिगृहीती, दुष्यन्तस्य शकुन्तला ॥ ११॥ गृहीत्वा वृक्षसा स्नेहात , कण्वपिस्तां शकुन्तलाम । वत्से ! पुत्रवती भूया, इत्याशिषमदान्मुदा ॥ १११॥ मुन्याशिव तद्गर्भो, निर्विघ्न ववृधे क्रमात् । तापस्यो नित्यशो गर्भरक्षायत्नं व्यधुः स्वयम् ॥ ११२ ॥ दिनानां कियतामन्ते, पर्यालोच्यर्षिभिः सह । दत्त्वाशिष तथा शिक्षा, कुलस्त्रीविहितां मुनिः॥११३॥ मनःसन्तोषजननी, जननीमिव तापसीम् । समयं दुष्यन्तगृहे, शकुन्तलां व्यसयत् ॥ ११४ ॥ दत्ताशिषं मुहुः कण्वमुनि ससर्वतापसम् । साश्रुः प्रणम्य स्नेहात साश्लिष्य दूरान्न्यवर्तयत् ॥ ११५॥
अजापुत्रकथान्तर्गता शकुन्तला कथा।
॥२२॥