SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् क्षामाक्षरमथोवाच, सोऽयमारक्षकः पुमान् । किं मां पृच्छसि भोः पान्थ !, पृच्छ दैवमवत्सलम् ॥१६॥ प्रथमः तथापि कथयेत्युक्तो, ह्यजापुत्रेण सोऽवदत् । शृणु तर्हि निबन्धश्चेदुःखसम्भागभाग भव ॥१६६॥ परिच्छेदः एकदा दुर्जयाख्यस्य, राज्ञोऽस्माकमुपेयुषः । आखेटकायाऽऽरण्येऽभूस्त्रियामसमयं दिनम् ॥१६७॥ पिपासाबाधितश्चैप, बभ्राम परितो वनम् । महाद्रुगहने क्वापि, प्रैक्षिष्ट विपुलं सरः ॥१६॥ सत्त्वेऽजायावदभ्येति कोऽप्यन्यस्तावदुत्तीर्य वाजिनः । तृषाक्रान्तः स्वयं तत्र, गत्वाऽपात्सलिलं नृपः ॥१६॥ पीतं च तत्पयो राजा, द्वीपीभूतश्च तत्क्षणात् । अनुधावन्नर ईष्टः पिचन् पाथस्तथाभवन् ॥१७॥ पुत्रकथा यथाश्चर्याय साध्वीना, विद्याशक्त्या स्वयं किल । व्याघोऽभूत्स्थूलभद्रो द्राक, तथायं पाथसा नृपः ॥१७१।। अत्याहितमत्याहितमिति वाचश्च सैनिकाः । दधावुः सर्वतो रोद्ध, गच्छन्तं तं वनं प्रति ॥१७२।। अवशोऽयं नृपव्याघ्रो, दधावे सैनिकान् प्रति । व्यदारयच्च पुत्रं स्वं, नरसिंहं पुरस्स्थितम् ॥१७॥ जातेऽथ तुमुले तत्र, सैनिकेषु रुदत्सु च । कोपि पत्तिर्महाप्राणो, दधे पुच्छे तमेककः ॥१७४॥ धृते तस्मिन् नृपव्याघ्रो, मेढीबद्धोक्षवत्ततः' । भ्राम्यत्यागत्य ते सैन्याः कण्ठे पाशमथाक्षिपन् ॥१७५ । गाढं नियम्य च व्याघ्र', सर्वेऽपि परितः स्थिताः । आनीयात्र ततो वज्रपञ्जरे तं न्यधुर्वलात् ॥ १७६ ॥ १. प्राकृतानुकरणमेतत् , इतरथा संस्कृते तु मेधि-मेथिशब्दावुपलभ्येते, तथाहि-'मेधिर्मथिः खलेवाली खले गोबन्धदारु यत्' K॥१५॥ इत्यभिधानचिन्तामणौ। ॥१५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy