SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः ॥२१२॥ | अजापुत्रकथान्तर्गतारत्नमालाकथा। ततो गुणनिकां कृत्वा, यथासम्पाठमादरात् । अतिक्रान्तत्रियामाचप्रहरेऽगाज्जिनौकसि ॥१२॥ नमस्कृत्य जिनाधीशं, पिधाय द्वारमादिमम् । प्रारेभे रत्नमालाथ, स्त्रीसङ्गीतं पुरोऽर्हतः ।। ६३ ॥ एवं च नित्यशोऽभ्येत्यानुकलं नृत्यति स्वयम् । पुरसौधे वसत्यस्मिन् , दासीभिरुपसेविता ।। १४ ॥ अथैकदा नृपो रात्रौ, निद्राया अर्पितषणः । सङ्गीतध्वनिना तेन, समेत्योत्थापितोऽद्भुतम् ।। ६५ ।। आगतश्च बहिवेगानिशम्य निभृतं वनिम् । बभूवोत्कण्ठितः श्रोतु, सङ्गीतामृतमात्मना ॥ १६ ॥ सन्त्यज्य यामिकदृशं, सौधादुत्तीर्य खड्गभृत् । अभिगीतध्वनि गच्छन् , प्राप तज्जैनमन्दिरम् ॥ १७ ॥ विद्युदुत्क्षेपकरणादारुह्य वप्रभूमिकाम् । अपश्यन्मृदु सङ्गीतं, विस्मयस्तिमितेक्षणः ॥ १८ ॥ मध्यतोऽवतरणीयमिति विस्मृत्य भृपतिः। तस्थौ तत्रैव वप्राग्रे, सङ्गीतेन वशीकृतः ।। 88 ।। सङ्गीतं केवलं स्त्रीणां, तत्प्रेक्ष्याभून्महीपतिः । चक्षुःश्रोत्रोपनीतोद्यदानन्दस्नातमानसः ।। १०० ॥ सङ्गीतं शृण्वतस्तस्य, या चित्तै काग्रताऽभवत् । तत्त्वध्याने भवेत्सा चेन्नूनं मुक्तिवरो भवेत् ।। १०१ ॥ कृत्वा पुरस्तादेवस्य, सङ्गीतं विहितं क्षणम् । नमस्कृत्य प्रभोमूर्ति, स्त्रीवृन्दं क्वचिदप्यगात् ॥ १०२॥ शृण्वन्नस्मि तथैवैतत् , किलाहमितिमानसः । गीतानुरणनभ्रान्तिविश्रान्तश्रवणोऽस्ति सः ॥ १०३॥ क्षणं स्थित्वा ततो ज्ञातसङ्गीतविरतिक्षणः । ययुः क्वता हि सङ्गीतयोषितोऽत्रेत्यचिन्तयत ॥ १०४॥ मध्येभवनमुत्तीर्य, राजा रत्नाङ्गदस्ततः । स्फूर्जन्मणिकृतोद्दयोतं, प्रैक्षिष्ट तं जिनालयम् ॥ १०५॥ ॥२१२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy