SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथम: परिच्छेदः चरित्रम् २०४॥ अजापुत्रकथान्तर्गता जयराज इत्युक्तो जयराजोऽपि, तेन मित्रेण धीमता । कुमारीसैन्यमुल्लङ्घय, ययौ पद्भ्यां निजं पुरम् ॥ २८॥ पुरैव हि स राज्यं स्वं, स्वीचकाराविकारभाक । अज्ञापितसमागच्छद्राजपुच्यागमस्ततः ॥२६॥ किल न वेद्मि तद्राजपुध्यागमनमित्यथ । चचालाभिरिपु तूर्ण, पूर्वस्यां दिशि भृपतिः ॥ २६१॥ अखण्डगमनात् प्राप, पुरं शात्रवमादरात् । चतुरङ्गचमूचक्रात् , परिवेष्टय स्थितः स तत् ।। २६२ ॥ अनङ्गसुन्दरीसैन्यं, साङ्काश्य पुरमागतम् । ज्ञात्वा नृपतिवृत्तान्तं, तत्रागाद्यत्र भूपतिः ॥ २६३ ॥ दत्त्वा वासमथोपान्ते, राजसैन्यस्य मन्त्रिराट् । आदायापूर्ववस्तूनि, द्वास्थपृष्टोऽनमन्नृपम् ॥ २६४ ॥ अजानत इवतस्मै, जयराजाय भूभुजे । स्वयंवरागतां स्नेहाद्राजपुत्री न्यवेदयत् ।। २६५ ॥ राजाऽपि स्वकथाख्यानाद्राजपुत्रीकथाश्रुतेः । मिथो वाक्संवाद इति, पर्यणेपीन्नृपात्मजाम् ॥१६॥ तथैव जयलक्ष्मों च, शत्रुनिग्रहणादसौ । उपयम्य समागात्स्वं, जयराजः पुरं ततः ॥ २६७ ॥ अनङ्गसुन्दरीनाथः, सनाथः प्रियया तया । विलासमिव साम्राज्यं, करोत्यर्थत्रयप्रियः ॥ २६८ ॥ कथामिति निवेद्याथ, कुब्जिका प्राह सस्मितम् । कामलेखे । किलेदृक्षाः, कृतना दम्भिनो नराः ॥२६॥ पश्य हंसेन सा हंसी, तादृशि व्यसने क्षणात् । सापत्या तत्यजे तत्को, विश्वासः प्रेम्णि कामिनः ॥३०॥ पश्य त्वं जयराजेन, मायया चित्रकारिणा । चके राजसुता कान्ता, दम्भः पुसु यतो जयी ॥ ३०१॥ कामलेखा ततः प्राह, सखि ! सत्यं ब्रवीपि हि । प्रत्ययः कस्य नेषोऽभूत , पुसा दम्भपटीयसाम् ?॥३०२ ।। कथा।
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy