________________
चन्द्रप्रभस्वामि
चरित्रम्
1120011
राजाथ सौघमारूढो, धावन्तं वीक्ष्य पूर्जनम् । अपृच्छद्वास्थमाख्यत्स, राज्ञे तां गीतिसङ्कथाम् ॥ २३३ ॥ मन्यमानोऽकृतार्थं स्वं तद्गीत्यश्रवणान्नृपः । पृष्ठतः प्राहिणोद्वेगात्तमाह्वातु स्वमन्त्रिणम् ॥ २३४ ॥ गत्वा मन्त्र्यपि भक्त्याद्वैर्वचोभिः स्नपयन्नमुम् । प्रत्यावर्च्य समानिन्ये, पुनरेव पुरे क्षणात् ॥ २३५ ॥ श्रोतुमुत्कण्ठितो राजा, सभामापूर्य राजकैः । आकारयञ्जयराजगायनं वेत्रिपुङ्गवात् ॥ २३६ ॥ एतदेवेहमानोयं, सज्जीभूय कृतत्वरः । तं चित्रपटमादाय, जगाम राज्यसंमदम् ॥ २३७ ॥ अन्तःपुरं नृपादेशात् स्थितं यवनिकान्तरे । कन्यान्तः पुरमप्येत्योपाविदुपभूपति ॥ २३८ ॥ यदर्थमयमारम्भो, नायात्यद्यापि सा प्रिया । इत्यनुत्साहाच्चक्रे स, कालक्षेपं तदागमे ॥ २३६ ॥
इतश्च ललिता दध्यौ, यद्येनामधुनाप्यहम् । न नेष्यामि सभां राज्ञस्तन्न श्रोष्यति तां कथाम् ॥ २४० ॥ ततोऽपि मम मित्रस्य, न स्यात्पूर्णो मनोरथः । कथञ्चित्तन्नयाम्येनामनङ्गसुन्दरीं सभाम् ॥ २४१ ॥ ऊचे च सखि ! विज्ञासि, कलानां स्वयमेव हि । परं तथापि श्रोतव्यः, संवादाय परोऽपि च ।। २४२ ॥ तदद्य श्रूयते कोऽपि, देशान्तरादिहागतः । गायनः पुरतो राज्ञः, सङ्गीतमभिनेष्यति ॥ २४३ ॥ आगताश्च पुरैवात्र, त्वज्ज्यायस्योऽपि सोदराः । आजूहवश्च राजा त्वां तद्गीतिश्रवणाय यत् ॥ २४४ ॥ तत्तत्र गम्यते येन, दुःखविस्मारको ह्ययम् । अलङ्कृतीरलङ्कृत्य, त्वमुत्तिष्ठ पुरो भव ॥ २४५ ॥ यथा धर्माय श्रोतव्यं, देवताचरितादिकम् । तथा मनोविनोदाय, श्रोतव्या गीतिरीतयः ॥ २४६ ॥
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता
जयराज
कथा |
॥२००॥