SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः चन्द्रप्रभस्वामि चरित्रम् ॥१६॥ अजापुत्रक| थान्तर्गता जयराजकथा। तत्र विद्याधरैरात्मवंशादिपुरुषस्य तु । श्रीमदादिजिनेन्द्रस्य, प्रासादोऽस्ति कृतो महान् ॥ १७७ ॥ मध्ये रत्नमयी मृत्तिर्नामेयस्य न्यधीयत । आनचुस्तां तु गान्धर्व विद्याभृत्किन्नरेश्वराः॥ १७८ ॥ चञ्चधृतसुता चाहं, भ्राम्यन्ती परितो नभः । क्रमाक्षीणगतिस्तत्रागत्यापतं पुरः प्रभोः ॥ १७ ॥ निर्घातेन ततः पुत्रः, क्षणेन प्रापं पञ्चताम् । अपायानां शतानि स्युमृत्युकारीणि सापदाम् ॥१८०॥ निर्घातेन तु तेनाहं, जाताऽस्मि चलितात्मका । पुण्यान्मे दृष्टिसलीना, मूर्तावेव जिनेशितुः ॥ १८१॥ पश्यन्त्या मे प्रभोम ति, वह्निदाहव्यथाप्रथा । निर्घातातिश्च किश्चित्तपशशाम क्षणादपि ॥ १८२॥ यतःदर्शनात्तीर्थनाथानां, प्रनष्टदुष्टकर्मणाम् । प्राप्य मोक्षं मृतिर्न स्याद्वराकी किं पुना रुजा १॥१३॥ यथा दृष्टिस्तथा चित्तं, लीनं मे प्रभुपादयोः । ततो नाज्ञासिषं पीडा, विव्यथे न सुतव्ययः॥१८४॥ जातौ तिरश्चामुत्पन्नाप्यकस्मादहमात्मना । प्रभुप्रासादमासाद्य, विवेकोन्मेषमासदम् ॥ १८५॥ दुरापेन विवेकेन, मानुषीवाहमुत्तमा । अदां समस्तजीवानां, मिथ्यादुष्कृतमञ्जसा ॥१६॥ देवसाक्षिकमालोच्य, तैरश्च्यजन्मदुष्कृतम् । स्वामिदर्शनलामेन, समुपार्जयमुत्तमम् ॥ १८७॥ उच्चैर्गोत्रं पवित्रं च, मानुषं जन्म दुलेभम् । आरूढःप्राप्यते यत्र, मोक्षवृक्षफलं सुखम् ॥ १८८॥ पुर एव स्थिता स्वामिमृत्तागायुषः क्षयात् । मृत्वा सुखेन राज्ञोऽस्य, पुत्री जातास्म्यहं सखि ! ॥ १८ ॥ इति विन्ध्यगिरौ दृष्ट्वा, पूर्वानुभूतमेव हि । तत्सरस्तजिनौकश्चास्मार्ष पूर्वभवस्थितिम् ॥ १६० ॥ |॥१६६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy