SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः |परिच्छेदः ॥११२॥ अजापूत्रकथान्तर्गता जयराजकथा। त्वं तु नाख्यासि तत्सख्यं, स्वाभिप्रायानिवेदनात् । कलङ्कयसि यन्न स्यात्स्नेहो दुःखानिवेदकः ॥ १२१॥ इति प्रणयकोपोक्त्या, पृष्टा ललितया भृशम् । अनङ्गसुन्दरी स्नेहादचीकथत् कथामिति ॥ १२२॥ एकदा सखि ! विन्ध्याद्रौ, गतास्मि क्रीडितु मुदा । तत्रापश्यं सरः पद्मखण्डमण्डितमद्भुतम् ॥ १२३ ॥ तस्य दर्शनमात्रेणोन्मनीभूयापतं भुवि । गतजीवेव नो जाने, काहं ? कास्मीत्यचेतना ॥१२४ ॥ अकस्मान्मृच्छयाश्लिष्टा, मां समीक्ष्य सखीजनः । किमेतदिति सम्भ्रान्तः, सिञ्चनीरैरवीजयत् ॥ १२५ ॥ पयः पयो वायुर्वायुरित्युत्सुकपतत्क्रमैः। रुदद्भिरुच्चकैः कष्टादाश्वासिता सखीजनैः ॥ १२६ ॥ उत्पेदेऽथ मम क्षिप्रं, जातिस्मरणमुज्ज्वलम् । तद्वशादहमस्माष, पूर्वजन्मस्थिति निजाम् ॥ १२७ ॥ पुरा जन्मन्यहमासं, हंसी सरोवरेऽत्र यत् । मामाभूद्दयितो हंसः, प्रेमसर्वस्वमन्दिरम् ॥ १२८॥ आधिव्याधिव्यथात्यक्ती, कुर्वन्तौ केलिमञ्जसा । प्रणयरोषतोषाभ्यामावां स्वो ललिताविह ॥ १२६ ॥ अथ संसारसौख्यानि, भुञ्जानाया ममाभवत् । गर्भः शरीरचेष्टाभिओतपुत्रस्वरूपकः ॥१३०॥ ततोऽहं मुदिता गर्भरक्षामादधती स्फुटम् । सरस्तीरवृचनीडे, प्रसूताऽस्मि सुतत्रयम् ॥ १३१ ॥ स्वर्गसौख्यादपि परं, सौख्यं प्रापमहं ततः । जातास्मि चोद्धता चित्ते, दुर्द्धर्षा स्त्री सुतात्किल ॥ १३२ ॥ मत्कान्तश्चेष्टयाख्यातपुत्रोत्पत्तिमुदाश्रुभाक् । आनीयानीय भक्ष्याणि, ददौ मह्य मुहुमुहुः ॥ १३३ ॥ शीतवातातपत्राणाऽम्भोजपत्रैः स भूरिभिः । परितो नीडमावत्रे, स्वापत्यप्रीतिरीदृशी ॥ १३४ ॥ ॥१२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy