________________
चन्द्रप्रभस्वामि
प्रथमः परिच्छेदः
चरित्रम्
१६१॥
अजापुत्रकथान्तर्गता जयराजकथा ।
चक्र च ललिता तस्यै, विनयं वपुषा गिरा । सा परिवाजिकाऽत्यन्तं, तां प्रति प्रीतिभागभूत् ॥ १०७॥ देवतापूजने कृत्येष्वन्येष्वपि तपस्विनी । चक्र ललितया प्रीता, विनयः कं न रञ्जयेत् ॥१०८।। विनयावर्जिता साथ, निन्ये राजसुतान्तिकम् । ललिता देवतापूजादर्शनव्याजमीयुषीम् ॥ १०४॥ दृष्ट्वा राजसुतां दरानलिताऽचिन्तयत् किल । निर्मायेनां विधेन स्त्रीनिर्माणं भाव्यतः परम् ॥११॥ स्थाने मित्रस्य संरम्भः, स्थानेऽस्या अनुपु द्विषा । एतावेव मिथस्तुल्यौ, नान्यो लावण्यसम्पदा ॥ १११ ॥ ततस्तदन्तिकं गत्वा, सा परिव्राजिका स्वयम् । अनङ्गसुन्दरीमिष्टदेवपूजामकारयत् ॥११२ ।। पप्रच्छ राजपुत्री तां, भगवति ! कुतोऽनुगा?। समागादियमृचे सा, देशान्मे परिचारिका ॥ ११३ ॥ राजपुच्या विसृष्टा च, निजं धाम जगाम सा । नित्यं ललितया साधं, याति राजसुतान्तिकम् ॥ ११४ ॥ व्याजात्कुतोऽपि ललिता, निस्सृत्याथ मठादहिः। सङ्केतस्थाननिष्ठाय, राज्ञे सर्व न्यवेदयत् ॥ ११५॥ अथैकदा परिव्राजिकाया अपाटवादसौ । ललिताऽपि तयादिष्टा, राजपुत्रीगृहं ययौ ॥ ११६॥ देवपूजां विधाप्यनां, प्रस्तावं प्राप्य सा मृदु । वार्तारसवशं नीत्वा, स्वस्मिन्नस्नेहयच्च ताम् ॥ ११७ ॥ राजपुत्री ततस्तस्या, वाचि मृद्वथामलीयत । दक्षः श्रोता सुस्निग्धेन, वक्त्राऽतिरज्यते खलु ॥ ११८॥ एकात्मीभावमानीय, राजपुत्री सहात्मना । अपृच्छदन्यदेकान्ते, पुरुषद्वेषकारणम् ॥ ११६ ॥ अनाख्यान्तीं ततो राजपुत्रों सा ललिताऽब्रवीत् । सखि ! तन्नास्ति यत्सख्य स्निग्धायै न निवेद्यते ॥१२०॥
| ॥१६॥