________________
चन्द्रप्रभस्वामि
प्रथम: परिच्छेदः
चरित्रम्
सत्वेऽजापुत्रकथा
एवमुक्त्वाऽर्पयित्वा तदजापुत्राय ते फलम् । इष्टार्थप्राप्तिसन्तुष्टाश्चलिताः स्वपुरं प्रति ॥१२॥ अजापुत्रोऽपि तत्कार्यसम्पादनप्रमोदितः । पुरीं प्रति चचालक, फलमादाय सत्वरम् ॥१२६।। पितेव तनयैव क्षः, सफलैः सुभगं सरः । पथि दृष्ट्वा जहर्षाऽयं, दातारमिव याचकः ॥१२॥ अथासौ पालिमारुह्याऽसह्यमार्गश्रमाकुलः । ग्रन्थिबद्धफलां मुक्त्वा, पटीमधिजलं ययौ ॥१२८॥ दुःखाः इव धर्मोपदेशं प्राक् स जलं पपौ । पश्चाद् व्रतमित्र स्नानं, विध तुमुपचक्रमे ॥१२६।। इतश्च मर्कटः कश्चित्परिभ्राम्यन्नितस्ततः । कण्ठपीठलुटन्मुक्ताहारोऽगातां पटौं प्रति ॥१३०॥ सफलन्थिमाघ्राय, फलमत्तुं कृतस्पृहः । पादाग्रन्थिमुद्ग्रथ्य, फलमादाय नष्टवान् ॥१३१।। अजापुत्रः कृतस्नानो, यावद् याति पर्टी प्रति । फलशून्यामपश्यत्ता, पुत्रशून्यामिव स्त्रियम् ॥१३॥ पटी निभृतमालोक्य, फलं यावन्न पश्यति । भयविस्मयमूढात्मा, तावदेतदचिन्तयत् ॥१३३॥ अरण्यस्थे सरस्यस्मिन्नसत्यन्यजनेऽधुना । अकस्मारकेन मत्पुण्यमिव हाऽपहृतं फलम् । १३४॥ निक्षिप्य चक्षुषी दिक्षु, यावदास्ते स विस्मितः । तावदागात्पुमानेको, मूर्तिमानिव मन्मथः ॥१३॥ तूर्णमभ्यर्णमभ्येत्य, सोऽजापुत्रं कृताञ्जलिः । नत्वाऽवोचदिमां वाचं, सुधासब्रह्मचारिणीम् ॥१३६॥
शाखामृगचरः सोऽहमादा फलमिदं तव । तद्वन्ताारसास्वादाज्जातोऽस्मि पुरुषः क्षणात् ॥१३७॥ १. पूर्व शाखामृगः, इति शाखामृगचरः 'भूतपूर्वे चरट्' ५-३-५३
॥१२॥
॥१२॥