SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रथम: चन्द्रप्रभस्वामि चरित्रम् सन्वेऽजापुत्रकथा अजामूश्चिन्तयामास, परोपकृतिकोतुकी । अहं तावद्विनश्यामि, क्षुधयापि हि निश्चितम् ॥११३॥ अमीपां साधयाम्यर्थ, वपुपा गन्धरेण चेत् । तदा मे जन्मसाफल्यं, पुण्यायोपकृतिर्यतः ॥११४।। यतः-स्वच्छप्रकृतीनन्योपकृतिकृतः स्वात्मनाऽपि सत्कुर्यात् । स्वीचक्र खननाति पयसः स्थित्यै सरोभूमिः ॥११५ ।। सर्थ तानुवाचेप, मा यूयं भवताऽऽतुराः । मया कार्योऽयमों व, इत्युक्त्वा गत्तैमाविशत् ॥११६॥ हहा ! प्लुष्टो विनष्योयऽमिति यावद्वदन्ति ते । आत्तफलद्वयस्तावदलामनिरगाद् वहिः ॥११७॥ जय त्वं सात्त्विकाधीश!, जयाऽकारणवत्मल ! । अस्मत्कुटुम्बपुण्येन, जीव शाश्थतिकीः समाः ॥११८॥ पार्थाधानेच्छा रमयति मनो यस्य स पुमान, प्रिया यद्वागुच्चैः प्रथयति परार्थ स हि कृती । क्रियाभिर्य नं घटयति स पन्थाः स्तुतिगिरी, प्रपन्नं यः कुर्यात्सतःमपि वन्द्यः स तु सताम् ११६।। एवमाशीजु पातेपामायत्स फलद्वयीम् । आतफलद्वयास्ते चाऽजापुत्र मभितुष्टुवुः ।।१२०॥ पप्रच्छुस्तमजी गदिप्लुप्टो निरगाः कथम् ? । स ऊचे देवताऽन्तःस्था, मम मानिध्यमादधौ ॥१२॥ तुष्टा मन्माहसादेतत्, फलद्वयमदान्मम । स्वयं चानीय मुक्तोऽस्मि जलद्गाद् बहिस्तया ।।१२२।। निशम्य तमूचुस्ते, त्वमेको भुवि साच्चिकः । त्वं परार्थेऽत्यजः प्राणान , स्मः स्वार्थेऽपि कातराः ॥१२३॥ फलमेकं गृहाण त्वं, कार्य स्थादमुना क्वचित् । एकेनाऽस्मच्छिशो रोगो, महाभाग ! गमिष्यति ॥१२४।। ॥११॥ || ११ ।।
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy