SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामी चरित्रम् प्रथमः परिच्छेदः बुभुक्षाक्षामकुक्षित्वान्नाऽग्रतश्चलतः क्रमौ । पिपासातमसाऽऽक्रान्ते, न दूरं पश्यतो दृशौ ॥१६॥ एवं कष्टादसौ गच्छन्नवृक्षे तत्र वर्त्मनि । अपश्यद्यक्ष वेश्मैकं, रम्यं तन्मूल्यलकृतम् ॥१०॥ तस्य दक्षिणतश्चैका, ज्वालालीढदिगन्तराम् । सुदुःसहधगद्वह्निपूर्णा गा ददर्श सः ॥१०१॥ गायाश्च चतुर्दिक्षपविष्टांश्चतुरो नरान् । कोपीनवाससो वह्निज्वालां पातुभिवोद्यतान् ॥१०॥ उपेत्य तानजापुत्रोऽपृच्छयूयं किमत्र भोः ! ? । आमीना वह्निगन्तेि, चिन्तापन्नाश्च किञ्चन ॥१०३।। तेनेत्थमनुयुक्तास्ते, कथामकथयभिजाम् । चम्पायां पुरि वास्तव्याश्चन्यारो प्रातरो क्यम् ॥१०४|| कनीयसोऽस्य नो भ्रातुरेक एव सुतोऽभवत् । पूर्वजन्मममत्वेन, सर्वेषां जीवितं स हि ॥१०॥ अथास्माकमपुण्येन, तस्य दुष्कर्म निर्मितः । अभूद्रोगः स येनेष, भुङ्क्ते शेतेऽपि नातिमान् ।।१०६॥ मन्त्रतन्धोपधेर्नव, देवो याचनैर्न च । निवृत्तम्तम्य रोगस्तदुःखिताः म्ममतः परम् ॥१०७।। अनोपदिष्टं नः, पंमा वैदेशिकेन यन् । फलेव श्वानरतरोयस्मिन्यम्य शिशा रुजा ॥१०॥ पृष्टोऽस्माभिः स आचख्यौ, वैश्वानरमहाद्मम् । अभिज्ञानप्रदानेन, गनायामत्र मध्यगम् ।।१०। तदादेशानुसारेण. वयं यावदिहागताः । पश्यामानावंदेवस्यां गाया बतिमुखम् ॥११०॥ दृश्यतेऽन्तःस्थितश्चैको, वृक्षोऽसौ फलितः परम् । ज्वलदग्नी हि गर्नेऽस्मिन , प्रवेष्टुं कातरा वयम् ॥११॥ आयाताः कष्टमाश्रित्य, नादानं फलमीमहे । आसीनाः स्मन्ननश्चिन्नाराक्षसीनम्भिता इव ॥११२॥ सत्त्वेऽजापुत्रकथा K ॥१०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy