SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथम: परिच्छेदा ॥१८॥ अजापुत्रका थान्तर्गता जयराजकथा । अथ चैत्ये प्रविश्यैताः, समभ्याम्बुजैजिनम् । स्तुत्वा भावेन वन्दित्वा, ययुः स्थानं निजं निजम् ॥ ६७॥ निद्रोच्छेदे समुत्तस्थौ, नृपस्ततश्च पादयोः । सूत्रकण्डकमालोक्य, किमेतदित्यचिन्तयत् ॥ ६॥ अकस्माचरणाद्राजा, छोटयत् कण्डकं ततः । स्त्रीरूपधरमात्मानं, पश्यत्येष क्षणादपि ॥६९॥ ततो दध्यौ च स्त्रीध्यानात , स्त्रीभृतोऽस्मि कथं वहम् । किमिहवाथवा माया,.प्राप्यं स्त्रीत्वमवाप्नुवम् ॥७॥ ततो द्वितीयचरणात्कण्डकं तूदसूत्रयत् । पुनः स्वरूपमापन्नो, राजा विस्मयमादधौ ॥७२॥ किमिदं चित्रमत्राभूत्स्त्रीपु साऽद्भुतरूपदम् । नूनं कस्यापि दिव्यस्य, क्रीडाविजृम्भितं ह्यदः ॥७२॥ अथ प्रत्ययमुद्दृष्टं, मित्रस्यावौ बबन्ध सः। एक सूत्रं ततो मित्रं, बभूव स्त्री घनस्तनी ॥७३॥ पुनश्चुच्छोट तत्सूत्रं, प्रसुप्तमित्रपादतः । पूर्वरूपधरः सोऽभूदासीत्प्रत्ययितो नृपः ॥ ७४ ॥ एकेन पुरुषः स्यात् स्त्री, स्त्री स्यादन्येन पूरुषः । इति कण्डकमाहात्म्यं, निश्चिकाय महीपतिः॥७५ ॥ उत्थाप्य मित्रमात्मीयं, प्रतस्थेऽध्वन्यपश्रमः । अखण्डगमनात्याप, शीघ्र राजा रमालयम् ॥ ७६ ॥ तत्रापि बहिरुद्याने, मनोभूवेश्मनि क्षणात् । नमस्कृत्य स्मरं लम्बीचक्र स्तुति स्वसिद्धये ॥ ७७॥ अनङ्गेनापि भवता, ह्यङ्गीकृतमिदं महत् । कार्या स्वाज्ञाभृतः सर्वमीशाद्यास्त्रिदशा मया ॥ ७८ ।। त्वदाज्ञापाशबद्धोऽहमागतोऽस्म्यत्र मन्मथ ! । तत्प्रसीद दृशं देहि, प्रसन्नां मयि सीदति ।। ७६ ॥ इत्युक्त्वा यावदेकत्र, विशश्राम स भृपतिः । तावदादेशदानेनोद्धता स्त्रीमशृणोदिति ॥८॥ ॥१८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy