SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१८४॥ ततः सखीद्वयं तस्याः, समागादथ तन्मिथः । प्रोचे भगिनि ! पश्यैते, कृतघ्नाः कीदृशा नराः १॥ ११ ॥ प्रथम: न सुकृतान्न च स्नेहारप्रणयान तु दैन्यतः । भवन्ति हि किलात्मीयाः, पुमांसः कृतनाशिनः ॥ १२॥ यद्भाव्यं तद्भवितव, किन्तवावाभ्यामिमां निशाम् । सखि ! निर्गमयितव्या, यथाऽनिष्टं करोति न ॥ १३ ॥ परिच्छेदः प्रातश्चास्याः पिता मात्रा, दैन्यादभ्यर्थितः स्वयम् । समेत्य प्रतिपाद्यैना, गुर्विणीमपि नेष्यति ॥ १४ ॥ इत्युक्त्वा ते उभे सख्यौ, तां कुत्राप्युपवेश्य च । तस्या मनोविनोदाय, प्रारेभाते मिथः कथाम् ।। १५ ॥ अजापुत्रक. थान्तर्गता राजापि तां कथा श्रोतुमुन्मनीभूय कौतुकात् । आरात्तासामुपविश्य, स्थितः शृण्वन्ननुक्तिमान् ॥ १६ ॥ जयराज कुब्जिका प्राह सङ्काशपुरे राजाऽस्ति नामतः । जयराजोऽन्यदा स्वप्नेऽपश्यत्वापि पुरे स्त्रियम् ॥ १७॥ |k कथा। प्रत्यक्षामिव तां वीक्ष्य, समुत्तस्थौ जयो नृपः । स्वप्नदृष्टस्त्रियाश्लिष्टमाशिश्लेष रतिर्न तम् ॥ १८॥ ततः कष्टादुद्गतेऽर्के, राजाह्वन्मन्त्रिमण्डलीम् । आख्याय स्वप्नमादिक्षद्वीक्षध्वं तदिमां क्वचित् ॥ १६ ॥ ततश्च वेश्मवेश्मानुप्रवेशं सकले. पुरे । वीक्ष्यमाणापि नादर्शि, चमें चक्षुभिरात्मवत् ॥ २० ॥ तस्या अदर्शनाद्राजा, नाघसन्नापिवच्छचा। बुद्धथा यथातथं वीक्ष्य, नृपं प्रोचुश्च मन्त्रिणः ॥ २१ ॥ स्वमदृष्टस्त्रियं क्वापि, तिष्ठन्तीं वेत्ति कः प्रभो ! १ । तवृत्तान्तपरिज्ञानोपायस्तु क्रियते ह्ययम् ॥ २२ ॥ नगरादहिरुद्यानेष्वनिवारितभोजनात् । नानाभोज्यानि सत्राणि, कार्यन्ते सर्वतस्ततः ॥२३॥ यत्पुराऽवस्थिता सा स्त्री, दृष्टा स्वप्ने तदत्र हि । सत्रे तनगरं सा स्त्री, लेख्यते चित्रकः स्फुटम् ॥ २४ ॥ R||१८४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy