________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥ १८१॥
(राजा - सवैलक्ष्यं स्मयते)
देव: - नृपतितिलक ! भवत्सत्त्वानुरञ्जितोऽहं कथय किं ते प्रियमादधामि १ ।
राजा - त्रिदशपुङ्गव !
अशक्यं कर्तुं मन्येन, स्वं सत्त्वं ख्यापितं भुवि । कृतश्च सत्यवागिन्द्रः, प्रियं मे किमतः परम् १ ||
देव :- तथापीदमस्तु,
श्यामां सोमघटीपटीय सितमः श्रीमस्तकानि यूतीं, प्राच्यात् पश्चिममद्रिवंशशिखरं स्वर्दण्डरज्ज्याश्रयात् । भास्वत्कुम्भशिरा निराश्रयदिन श्रीवंशपुत्रीयुधे, यावन्नाभिमुखीं करोति नृपते ! तावद्भवानन्दतात् ॥ २२ ॥ ॥ इति श्रीवज्रायुधकथा ||
TA
प्रथमः
परिच्छेदः
अजापुत्रक थान्तर्गता
श्रीवजा
युधकथा |
१८१ ॥