SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥ १८१॥ (राजा - सवैलक्ष्यं स्मयते) देव: - नृपतितिलक ! भवत्सत्त्वानुरञ्जितोऽहं कथय किं ते प्रियमादधामि १ । राजा - त्रिदशपुङ्गव ! अशक्यं कर्तुं मन्येन, स्वं सत्त्वं ख्यापितं भुवि । कृतश्च सत्यवागिन्द्रः, प्रियं मे किमतः परम् १ || देव :- तथापीदमस्तु, श्यामां सोमघटीपटीय सितमः श्रीमस्तकानि यूतीं, प्राच्यात् पश्चिममद्रिवंशशिखरं स्वर्दण्डरज्ज्याश्रयात् । भास्वत्कुम्भशिरा निराश्रयदिन श्रीवंशपुत्रीयुधे, यावन्नाभिमुखीं करोति नृपते ! तावद्भवानन्दतात् ॥ २२ ॥ ॥ इति श्रीवज्रायुधकथा || TA प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता श्रीवजा युधकथा | १८१ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy