________________
प्रथम: |परिच्छेदः
चन्द्रप्रभस्वामि चरित्रम्
IN
॥१७॥
श्रा
अजापुत्रकथान्तर्गताश्रीवज्रायुधकथा ।
चिह्नमेतद्विजानीहि, देवस्यालकृतक धः ।। (इति यावत्सहस्रायुधः सज्जो बभूव तावद्राजा साव
वृद्धाज्ञा यदवज्ञाय, कार्यमाचर्यते जडेः ।। ष्टम्भ किमनया मुहुमुहुर्वपुःकर्तनकदर्थनया स्वयमेव तावलक्ष्मी:-(साक्षेपं राजानं प्रति) .
तलामारुह्य प्रीणयामि पक्षिणमिति तथैव करोति ।) हा' ! अजउत्त ! तुमए, पारद्धं सत्तसालिणा किर्मिणम् । . (कुसुमवृष्टिदुन्दुभिनादानन्तरं आकाशे) तुह अङ्गसु वहन्ती, छुरिया दारेइ मह हिययम् ॥
तुलामारोहतः स्वेन, श्रीवज्रायुधचक्रिणः । सहस्रायुधः-(सैदन्यम् )
माने दाने च सत्त्वे च, कस्तुलामधिरोहति ॥ यथा यथा क्रव्यमतीव सत्त्वाच्चिक्षेप भूपः स्वतनु निकृत्य ।
(ततः प्रविशति गगनादवतरणं नाटयन् देवः।) तथा तथाङ्गषु वभार भारं, पारापतोहा ! भविता किमत्र ॥
राजा-(विलोक्य ससम्भ्रमम् ) किमेतत् ।
(देवः प्रणम्योपविशति) अथवा किं भाव्यर्थजिज्ञासया ?।
राजा-(स्वगतम् ) ग्राह्यस्तनूजो हि पितृणवैरैस्तत्स्वाङ्गमांसप्रतिमानखण्डैः । | एतौ कुत्रगतौ विहंगमवरौ ? रिक्ता किमेषा तुला ?, सम्पूरयंश्चेलकमात्मपित्रा, कृतां प्रतिज्ञा लघु पूरयामि ।। मांसोत्कर्तनसवणा तनुरियं जाता कथं वा पटुः ।। १. हा! आर्यपुत्र ! त्वया प्रारब्धं सत्त्वशालिना किमिदम् ? ।
कोऽयं दिव्यविभूषणातिसुभगस्तेजःपरीतः पुमान् ?, तवाङ्गषु वहन्ती क्षुरिका दारयति मम हृदयम् ।।
किंवा सर्वमिदं मम भ्रमवतश्चित्तस्य विस्फूर्जितम् ॥ ||
| ॥१७॥